________________
उपासक दशाः
॥३८॥
संठाणसंठिया दोवि तस्स अग्नहत्था, निसालोढसंठाणसंठियाओ हत्थेसु अंगुलीओ, सिप्पिपुडगसंठिया से |२ अध्ययनक्खा, हावियपसेवओ व उरंसि लम्बन्ति दोऽवि तस्स थणया, पोई अयकोटो ब्व बट्ट, पाणकलन्द. नम् । सरिसा से नाही, सिक्कगसंठाणसंठिए से नेत्ते, किण्णपुडसंठाणसंठिण दोऽवि तस्स बसणा, जमलको
॥३८॥ स्पर्शतः, 'महल्लं' ति महत , तथा मृदङ्गाकारेण-मर्दलाकृत्या उपमा यस्य स मृदङ्गाकारोपमः ‘से' तस्य स्कन्धः-अंशदेशः । 'पुरवरे' त्ति पुरवरकपाटोपमं 'से' तस्य वक्षः-उरःस्थलं विस्तीर्णत्वादिति । तथा कोष्ठिका लोहादिधातुधमनाथ मृत्तिकामयी कुशूलिका तस्या यत्सं. स्थानं तेन संस्थितौ तस्य द्वाववि बाहू-भुजौ, स्थूलावित्यर्थः तथा 'निसापाहाणे' त्ति मुद्गादिवलनशिला तत्संस्थितौ पृथुलत्वस्थूलवाभ्यां द्वावपि अग्रहस्तौ-भुजयोरयभूतो, करावित्यर्थः, तथा 'निसालोटे' त्ति शिलापुत्रकः तत्संस्थानसंस्थिता हस्तयोरगुल्यः स्थूलत्वदीर्घत्वाभ्याम् , तथा 'सिप्पिपुर्ड' ति शुक्तिसम्पुटस्यैकं दलं तत्संस्थानसंस्थितारतस्य 'नख' ति नखाः हम्ताङ्गुलिसम्बन्धिनः, वाचनान्तरे तु इमपरमधीयते-अडयालगसंठिओ उरो तस्स रोमगुविलो त्ति । अत्र 'अड्यालगत्ति-अट्टालकः प्राकारावयवःसम्भाव्यते, तत्सा धर्म्य चोरसः क्षामत्वादिनेति । तथा 'पहावियपसेवओव्व' ति नापितग्रसेवक इव नखशोधकक्षुरादिभाजनमिव 'उरसि' यक्षसि 'लम्वते' प्रलम्बमानौ निष्ठतः द्वावपि तस्य 'स्तनको' वक्षोजी । तथा 'पो,' जठरं अयाकोष्ठकवत् लोहकुशूलवद्वृत्तं-बतुलम् , तथा पान-धान्यरससंस्कृतं जलं येन कुविन्दाश्चीवराणि पाययन्ति तस्य कलन्द-कुण्डं पानकलन्द तत्महशी गम्भीरतया 'से' तस्य नाभिः-जठरमध्यावयवः । वाचनान्तरेऽधीतं-'भन्गकडी विगयवंकपट्टी असरिसा दोवि तस्स फिसगा' । तत्र भग्नकटि चिकृतवक्रपृष्ठः फिसको-पुतौ । तथा 'शिक दध्यादिभाजनानां दोरकमयमाकाशेऽवलम्बनं लोकप्रसिद्धं तत्संस्थानसंस्थिनं 'से तस्य नेत्रं-मधिदण्डाकर्षणरज्जुः तद्वदीर्घतथा तन्नेत्रं शेफ उच्यते । तथा किण्णपुडसंठाणसंठिय' त्ति । सुरागोणकरूपतण्डुलकिण्वभृतगोणीपुरद्धयसंस्थानसंस्थिताविति सम्भाव्यते, द्वायपि
१ ० संटिया ग