________________
उपासक दवाः
1-964-96
२ अध्ययनम् ।
॥३७॥
॥३७॥
चेव विगयवीभच्छदंसणिज्जा, हलकुदालसंठिया से हणुया, गल्लकडिल्लं च तस्स खड्डे फुटुं कविलं फरुसं महल्लं, मुइङ्गाकारोवमे से खन्धे, पुरवरकवाडोवमे से वच्छे, कोट्ठियासंठाणसंठिया दोवि तस्स बाहा, निसापाहाणखण्डमेव नान्यथाकारों, टप्पराकारावित्यर्थः, विकृतेत्यादि तथैव । ' उरभपुडसन्निभा' उरभ्र ऊरणस्तस्य पुट-नासापुटं तत्सन्निभा-तत्सदृशी नासा-नासिका, पाठान्तरेण-'हुरभपुंडसंठाणसंठिया' तत्र 'हुरभ्रा-वाद्यविशेषस्तस्याः पुटं - पुष्करं तसंस्थानसंस्थिता, अतिचिपिटत्वेन तदाकृतिः । 'झुसिर' त्ति महारन्ध्रा 'जमलचुल्लीसंठाणसंठिया' यमल योः-समस्थितद्वयरूपयोः चुल्लयोर्यत्संस्थानं तत्संस्थिते द्वे अपि तस्य नासापुटे-नासिकाविवरे । वाचनान्तरे 'महल्लकुबसंठि या दोऽवि से कवोला' तत्र क्षीणमांसत्वादुन्नतास्थित्वाच्च कुव्ब' ति निम्न क्षाममित्यर्थः, तत्संस्थितो द्वावपि 'से तस्य 'कपोलो' गण्डो। तथा 'घोड्य' त्ति घोटक पुच्छवद्-अश्ववालधिवत्तस्य-पिशाचरूपस्य 'इमणि' कूचकेशाः । तथा 'कपिलकपिलानि' अतिकडाराणि, विकृतानीत्यादि तथैव । पाठान्तरेण 'घोडयपुंछ व तस्स कविलफरसाओ उद्धलोमाओ दाढियाओ' तत्र परुपे-कर्कशस्पर्श ऊबरोमिके न तिर्थगवनते इत्यर्थः, इंष्ट्रिके-उत्तरोष्ठरोमाणि, 'ओष्ठौ' दश नच्छदो उष्ट्रस्येव लम्बौ-प्रलम्बमानौं। पाठान्तरेण 'उट्ठा से घोइगस्स जहा दोऽवि लम्बमाणा। तथा फाला-लोहमयकुशाः तत्सदृशा दीर्घत्वात 'से' तस्य 'दन्ता' दशनाः । जिह्वा यथा शूर्पकर्नरमेव, नान्यथाकारा, विकृतेत्यादि तदेव । पाठान्तरे 'हिंगुलुयधाउकन्दरबिलं व तस्त वयण' इति दृश्यते । तत्र हिङ्गुलुको-वर्णद्रव्यं तद्रूपो धातुर्यत्र तत् तथाविधं यत्कन्दरबिलं-गुहालक्षणं रन्धं तदिव तस्य वदनम् । हलकुद्दालं हलस्योपरितनी भागः, तत्संस्थिते-तदाकारे अतिवक्रदीर्घ 'से' तस्य 'होय' त्ति दंष्ट्राविशेषौ । 'गल्लकडिल्लं च तस्य' त्ति गल्ल एव-कपाल एव कडिल्ल-मण्डकादिपचनभाजन गल्लकडिल्लम्, चः समुच्चये, 'तस्य' पिशाचरूपस्य, 'खड़' त्ति गर्ताकार, निम्नमध्यभागमित्यर्थः, 'फुटुं' ति विदीर्णम्, अनेनैव साधर्म्यण कहिल्लमित्युपमानं कृतम् , 'कविलं' ति वर्णतः, 'फरुसं' ति
१ कुडाल घ २ हुरम्भा घ. ३ समत्वादिति घ ४. कुड्डाले घ
SORRECORRECRURUCROCURE