________________
उपासक
१ अध्ययनम् ।
दशाः
॥३४॥
आणन्दे णं भन्ते ! देवे ताओ देवलोगाओ आउक्खएणं ३ अणन्तरं चयं चइत्ता कहिं गच्छिहिइ कहिं उववजिहिइ ? गोयमा ! महाविदेहे वासे सिज्झिहिइ । निक्खेवो ॥
सत्तमस्स अङ्गस्स उवासगदसाणं पढमं अज्झयणं समत्तं ॥ १५. 'निक्खेवओ'त्ति निगमनं, यथा “एवं खलु जम्बू ! समणेणं जाव उवासगदसाणं पढमस्स अज्झयणस्स अयमद्वे पण्णत्तेत्ति बेमि" ।
इत्युपासकदशाङ्गे प्रथममानन्दाध्ययनम् ।।
॥३४॥
Hॐ