SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः नम् । ॥३३॥ | कहेइ जाव तए णं अहं संकिए ३ आणन्दस्स समणोवासगस्स अनियाओ पडिणिक्खमामि, पडिनिक्खमित्तार अध्यय जेणेव इहं तेणेव हव्यमागए, तं गं भन्ते ! किं आणन्देणं समणोवासरणं तस्स ठाणस्स आलोएयव्वं जाव पडिवज्जेयव्वं उदाहु मए ? ' गोयमा' इ समणे भगवं महावीरे भगवं गोयमं एवं बयासी-'गोयमा! तुम चेव णं तस्स ठाणस्स आलोएहि, जाव पडिवजाहि, आणन्दं च समणोवासयं एयमढें खामेहि' । तए णं से भगवं गोयमे ॥३३॥ समणस्स भगवओ महावीरस्स 'तह' ति एयमढे विणएणं पडिमुणेई, पडिमणेत्ता तस्स ठाणस्स आलोएइ, जाव पडिवजइ, आणन्दं च समणोवासयं एयमढें खामेइ। तए णं समणे भगवं महावीरे अन्नया कयाई बहिया | जणवयविहारं विहरइ ॥ १५. तए णं से आणन्दे समणोवासए वह हिं सीलच एहिं जाव अप्पाणं भावेत्ता वीसं वासाई समणोवासगपरियागं पाउणित्ता एक्कारस य उवासगपडिमाओ सम्मं कारणं फासिना मासियाए संलेहणाए अत्ताणं असित्ता सढि भत्ताई अणसणाए छेदेता आलोइयपडिक्कन्ते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुरच्छि मेणं असो विमाणे देवताए उपबन्ने। तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमा ठिई पण्णत्ता, तत्थ णं आणन्दस्सवि देवस्स चत्तारि पलिभोवमाइं ठिई पण्णत्ता । १४. 'उरालेणं' इत्यादिवर्णको मेघकुमारतपोवर्णक इव व्याख्येयः, यावदनबकाइनन् विहरतीति ।। 'गिहमज्झावसन्तस्सत्ति गृहमध्यावसतः, | गेहे वर्तमानस्येत्यर्थः ।। 'सन्ताण'मित्यादय एका शब्दाः ।। 'गोयमा' इत्ति हे गौतम ! इत्येवमामन्त्र्येति । ECENE
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy