SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ दशाः अध्ययनम् । ॥३२॥ ॥३२॥ CRECIRCRECRKAR १४. तप णं से आणन्दे समगोवासए भगाओ गोयमस्स तिक्खुत्तो मुद्राणेणं पाएमु चन्दइ नमंसद, चंदित्ता नमंसित्ता एवं वासी-अस्थिपं जन्ते ! मिहिमो जिम्मज्झाबसन्तस्स ओहिनाणे राष्ट्रप्पजइ ? हन्ता अस्थि । जइ गं भन्ने! निहिणो जाय समुपज्जा, एवं खलु भन्ते ! ममवि गिहिणो गिहमज्झावसन्तस्स आहिनाणे सप्पन्ने--पुरस्थिमेणं लबासमु पञ्च जोयणसयाई मात लोलुयच्चुयं नरयं जाणामि पासामि । तर णं से भगवं गोयमे आणन्दं समणोवासयं एवं बयासी-'अस्थि णं आणन्दा ! गिहिणो जाब समुप्पज्जइ, नो चैत्र एमहालए, तं गं तुमं आणन्दा ! एयरस टागस आलोरहि जाब तवोकम्म पडिवज्जाहि'। तए णं से आगन्दे समगोवासए भगवं गोयमं एवं क्यासी-'अस्थि णं मन्ते ! जिणवयणे सन्ताणं तच्चाणं तहियाणं सव्वभूयाणं भााणं आलोइज्जइ जाय पडिरज्जइ ? नो इणडे समढे । नइ णं भन्ते ! जिणवयणे सन्ताणं जाय भाशणं नो आलोइज्जइ जाव तवोकम्मं नो पडिजिजइ तंणं भनी ! तुबभे चेव एयस्स ठाणस्स आलोएह, जाब पडिवज्जह' । तए णं से भगवं गोयमे आणन्देणं समणोवासरणं एवं वुत्ते समाणे संकिए कंखिए विगिच्छासमावन्ने आणन्दस्स अन्तिया ो पडिणिक्यमइ, पडिनिक्ख मिना जेणेव दुइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उबागच्छइ, उबागच्छित्ता समणस्स भगवशे महावीरस्स अदूरसामन्ते गमणागमणार पडिकमइ, पडिकमित्ता एसणमणेसणं आलोएइ, आलोएता भत्तपाणं पडिदंसेइ, पडिदंसिचा समणं भगवं महावीर वन्दइ नमसइ, वंदित्ता नमंसित्ता एवं बयासी-“ एवं खलु भन्ते ! अहं तुब्भेहि अब्भणुण्णाए । नेत्र सब
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy