________________
A
उपासक दशाः
१ अध्ययनम् ।
॥३१॥
REALREASON
न्तरपरिलोयगाए दिट्टीए पुरओ ईरिगं लोहेमाणे जेणेव वाणियगामे नयरे नगर उपागच्छइ, उपगच्छिता वाणियगामे नयरे उच्चनीयमझिपाई कुलाई घरसमुदागन भिक्खायरियाए अहह । तए णं से भगवं गोयमे यावियगामे नयरे जहा पणतीर नहा जाय भिक्खायरियाए अडमाणे अहापजनं भतपाणं सम्म पडिगाहेइ, पडिग्गा हित्ता वाणियगामाओ पडिणिग्गच्छइ, पडिणिग्गच्छिता कोल्लायस्स सनिवेसस्स अदूरस ननणं ईवयमाणे बहुजणस निसामे। बहुजगो अन्नमन्त्रस्स एवमाइक्वइ ४-'एवं खलु देवाणुप्पिया ! समजस्स भगवओ महावीरस्त अन्नवासी आगन्दे नाम सममोवासए पोसहसालाए अपच्छिम. जाव अगवाकाणे विहर' तए णं तसा गायपस्प बहुजगम अन्तिर एवम सोचा निसम्म अयमे यारूवे अज्झथिए ४-तं गच्छामिणं आणन्दं समणोवासयं पातामि' एवं सम्पेहेइ, संपेहिता जेणेव कोल्लाए सन्निवेसे जे व आणन्दे समणोबासए जेणेव पोसहसाला तेणेव उबागच्छइ । तए णं से आणन्दे समणोवासए भगवं गोयम एजमाणं पासा, पामित्ता ह. जाय हियर. भय गोययं बन्दर नमसइ, बंदित्ता नमंसित्ता एवं वयासी-' एवं खलु भन्ते ! अहं इमेणं उरालेणं जाव धमणिपए जार, न संचारपि देवाणुप्पियस्स अन्तियं पाउभवित्ता णं तिक्त्त्तो मुद्धाणेणं पाए अभिवन्दित्तए, तुम्भे गं भन्ते ! इच्छाकारेणं अगाभिओएणं इओ चा एह, जाणं देवाणुप्पियाणं तिक्वत्तो मुद्धाणेणं पाएमु बन्दामि नमसामि'। तर णं से भगवं गोयमे जेणेव आणन्दे समणोवासए तेणेव उवागच्छइ ।।
१ वीईवयमाणे ग.