SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ १ अध्ययः उपासक दशाः नम् । RECORRECA ॥३०॥ सोहम्मं कप्पं जाणइ पाराइ, अहे जाव इमीसे रयणप्पभाए पुढवीए लोलुयच्चुयं नरयं चउरासी इवाससहस्सटिइयं जाणइ पासइ ।। १३. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए, परिसा निग्गया, जाव पडिगया । तेणं कालेणं तेणं समएणं समणस्य भगाओ महावीरस्स जेटे अन्तेवासी इन्दभूई णाम अणगारे गोयमगोत्तेणं सनु. स्सेहे समचउरंससंठाणसंठिए बजरिसहनारायसङ्गयणे कणपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे घोरतवे महातवे उराले घोरगुणे घोरतबस्सी घोरवम्भचेरवासी उच्छृढसरीरे संखित्तविउल तेउलेसे छटुंछटेणं अणिखित्तेणं तवोकम्मेणं संजपेणं तवसा अप्पाणं भावेमाणे विहरइ । तए णं से भगवं गोयमे छटुक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ, बिइयाए पोरिसीए झाणं झियाइ, तइयाए पोरिसीए अतुरिय अचवलं असम्भन्ते मुहपत्ति पडिले हेइ, २ चा भायणवत्थाई पडिले हेइ, २ ता भायणवत्थाई पमज्जइ, २ ता भायणाई उग्गाहेइ, उग्गाहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छ इ, उवागच्छित्ता समणं भगवं महावीरं वन्दइ नमसइ, वंदित्ता नमसित्ता एवं वयासी-'इच्छामि णं भन्ते ! तुब्भेहिं अब्भणुण्णाए छटक्खमणपारणगंसि वाणियगामे नयरे उच्चनीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए'। अहासुई देवाणुप्पिया ! मा पडिवन्धं करेह । तए णं भगवं गोयमे समणेणं भगवया महावीरेण अभणुण्णाए समाणे समगस भगवओ महावीरस्स अन्तियाओ दृइपलासाओ चेइयाओ पडिणिक्खमइ, पडि निक्खमित्ता अतुरियमचवलमसम्भन्ते जुग R REARS
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy