________________
उपासक दशाः
KARO
॥२९॥
१२. तए णं से आणन्दे समणोवासए इमेणं एयारूवेणं उरालेणं विउलेणं पयत्तेणं पगहियेणं तवोकम्मेणं
४१अध्ययमुके जाव किसे धमणिसन्तए जाए। तर णं तस्स आणन्दस्स समणोवासगस्स अन्नया कपाइ पुबरता. जाव
नम् । धम्म नागरियं जागरमागस्त अयं अज्झस्थिए ५ 'एवं खळु अहं इमेणं जाय धमणिसन्तए जार, तं अस्थि ता मे उठाणे कम्मे बले वीरिए पुरिसकारपरको सद्धाधिइसंवेगे, तं जाव ता मे अस्थि उदाणे सदाधिइसंवेगे जाय ॥२९॥ य मे धम्मायरिए धम्मोबएसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ ताव ता मे सेयं कालं जाव जलन्ते अपच्छिममारणन्तियसंलेहणाअसणाझुसियस भत्तपाणपडियाइक्खियस्स कालं अणवसकमाणस्स विहरिनए' एवं सम्पेहेइ, संपेहिता कल्लं पाउ० जाव अपच्छिममारणन्तिय० जाव कालं अणवकमाणे विहरइ । तए णं तस्स आणन्दस्स समणोवासगस्स अन्नया कयाइ सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेसहिं बिसुज्झनाणीहिं तदावरणिजाणं कम्माणं खओवसमेणं ओहिनाणे समुप्पन्ने । पुरस्थिमेणं लवणस मुद्दे पञ्चजोयणसइयं खेत्तं जाणइ पासइ, एवं दक्खिणेणं पञ्चस्थिमेण य, उत्तरेणं जाव चुल्लहिमवन्तं वासधरपब्वथं जाण पासइ, उडूं जाव 13 एकादशी श्रमणभूतप्रतिमाम् , तत्स्वरूपं चतत्-खुरमुण्टो लोगण व रबहरणं ओग्गहं च घेत्तणं । समणभूओ विहाइ धम्म कापण फासेन्तो ||१|| एवं उक्कोसेणं एकारस मास जाब विहरेइ । एक्काहाइपरेणं एवं सब्वत्थ पाएणं' ।। २ । इति ।।
R
SCORECAX
१ सयाई घ । २ अरमुण्डो लोचेन वा रजाहरणमवयहं च गृहीत्वा । अनभूतो विहरति धर्म कायेन स्पृशन् ॥ १॥ एवमुन्नै एकाहादेः परतः एवं सर्वत्र प्रायेण ॥२॥
कादश मायन यावत् विहरति ।