________________
उपासक दशाः
१ अध्ययनम् ।
॥२८॥
॥२८॥
आणन्दे समणोवासए दोच्चं उवासगपडिमं, एवं तच्च चउत्थं पञ्चमं छटुं सत्तमं अट्ठमं नवम दसम एक्कारसमं जाव आराहेइ ॥ तिलोयपुज्जे जिणे जियकसाए। नियदोसपञ्चणीयं अण्णं वा पञ्च जा मासा ॥३॥' 'छटुंति पठी अब्रह्मयजनप्रतिमाम् । एतत्स्वरूपं चैवम्-"पुब्बोदियगुणजुत्तो विसेसओ विजियमोहणिज्जो य । वज्जइ अवम्भमेगन्तओ य राई थिरचित्तो ॥१॥ सिङ्गारकहाविरओ इत्थीए समं रह म्मि नो ठाइ । चयइ य अइप्पसङ्गं तहा विभूसं च उक्कोसं ।।२।। एवं जा छम्मासा एसोऽहिगओ उ इयरहा विट्ठम् । जावजीवपि इमं वज्जइ एयम्मि लोगम्मि' ॥३।। 'सत्तमं ति सप्तमी सचित्ताहारवजनप्रतिमामित्यर्थः । इयं चैवम्-मच्चित्तं आहारं वज्जइ असणाइयं निरवसेस । सेसपयसमाउत्तो जा मासा सत्त विहिपुब्बं ॥११॥' अनुमति अष्टमी स्वयमारम्भवर्जनप्रतिमाम् । तद्पमिदम् - वज्जइ सयमारम्भं सावज्ज कारवेइ पेसेहिं । वित्तिनिमित्तं पुवयगुणजुत्तो अटु जा मासा ।।' 'नवमति नवी भृतकप्रेष्यारम्भवजनप्रतिमाम् ' सा चेयम्-'"पेसेहिं आरम्भं सावजं कारवेइ नो गुरुयं । पुब्वोइयगुणजुत्तो नव मासा जाब विहिणा उ ॥' 'दसमंति दशमी उद्दिष्टभक्तवर्जनप्रतिमाम् , सा चैवम्-'उद्दिट्टकई भत्तपि वज्जए किमुय सेसमारम्भं । सो होइ य खुग्गुण्डो सिलिं वा धारण कोई ॥१।। दव्वं पुट्ठो जाणं जाणे इइ वयइ नो य नो वेति । पुब्योदियगुणजुत्तो दस मासा कालमाणे गं' ॥२।। 'एकारसमंति
१ पूर्वो देतगुणयुक्तो विशेषतो विजितमोहनीयश्च । वर्जयत्पब्रह्मान्ततस्तु रात्रावपि स्थिचित्तः ॥१॥ शुङ्गारकथाविरतः स्त्रिया समं रहसि न तिष्ठते । त्यजति चातिग्रस तथा विभूषां चोस्कृष्टाम ॥२॥ एवं यावत् पमासान् एषोऽधिकृतस्तु इतरथा दृष्टम् । याव जीवमपीदं वर्जपति एतस्मिन् लोके ।।३।। २ सञ्चित्तमाहार वर्जयति अशनादिकं निरवशेषम् । शेषपदसमायुक्तो यावन्मासान् सप्त विधिपूर्वम् ॥ १।। ३ वर्जयति स्वयमारम्भ सावयं कारयति प्रेपैः । वृत्तिनिमित्तं पूर्वगुमयुक्तोऽष्ट यावन्मासान् ।।१।। ४ प्रेयैरारम्भ साक्यं कास्यति नो गुरुकम् । पूर्वोदितगुणयुक्तो नव मासान् चावनिधिनय ।।१।। ५ उद्दिष्टाते भक्तमपि वपति किमुत शेषमारम्भम् । स भवति तु सुरमुण्डः शिखां वा धारयति कोऽपि ।।१।। द्रव्य पृष्ठो जानन जानामिति यदति नीचा नैवेति । पूर्वादितगुणयुको दश मासान् कारमानेन ||२||