________________
उपासक दशा:
१ अध्ययनम् ।
॥२७॥
॥२७॥
अहासुतं अहाकप्पं आमग्गं अहातच्चं सम्म कापणं फासेइ पालेइ सोहेइ नीरेइ कित्ता आराहेह। तए णं से थाऽसावेकमासं प्रथमाचाः प्रतिमाचाः पालनेन, द्वौ मासौ द्वितीयायाः पालनेन, एवं यावदे कादशमानानेका श्याः पालने। पञ्च सार्धानि वर्षाणि पूरितानित्यर्थतो वक्ष्यतीति। न चायमयों नझाश्रुतस्कन्धादावुपलभ्यते, श्रद्धामात्ररूपायास्तत्र तस्याः प्रतिपादनात् । 'अहासुतं' ति सूत्रानतिक्रमेण, 'यथाकल्प' प्रतिमाचारानतिकमेण, यथामार्ग क्षायोपशभिकभावानतिक्रमेण, महातच्चति यथातत्वं दर्शनप्रतिमेतिशब्दस्यान्वर्थानतिक्रमेण, 'फासेइत्ति स्पृशति, प्रतिपत्तिकाले विधिना प्रतिपत्तेः । 'पालेइत्ति सतनोपयोगप्रतिजागरणेन रक्षति । 'सोहेइति शोमयति गुरुपूजापुरस्सरपारणकरणेन शोधयति वा निरतिचारतया, 'तीरेइ'त्ति पूर्णऽपि कालबधावनुबन्धात्यागात् , 'कीर्तयति' तत्समाप्ती इमिदचहातिमध्यावसानेपु कत्तव्य तच्च मया कृतम् इति कीतनात् , 'आराधयति' एमिरेव प्रकार: सम्पूर्णनिष्ठां नयतीति ।। 'दोच्चंति द्विनीयां व्रतपतिनाम् । इदं चास्याः स्वरूपम्-दसणपडिमाजुत्तो पालेन्तोऽणुच्चए निग्इयारे। अणुकम्पाइगुणजुओ जीव इह होइ बयपडिमा ।।१।।' तरच'ति तृतीयां सामायिकप्रतिमाम्-, तत्स्वरूपमिदम्-२बरदसणवयजुतो सामइये कुणइ जो उ तिसब्झासु । एको सेण तिमासं एसा सामाइ पडिमा' ।।१।। 'च'उत्थं ति चतुर्थी पोषधप्रतिमामेवरूपाम्-पुबोदियपडिमजुओ पालइ जो पोसहं तु सम्पुण्ण। अमिच उदसाइसु उसे मासे चउत्थी सा ॥१॥' 'पञ्चमति पञ्चमी प्रतिमाप्रतिमां कायोत्सर्गप्रतिमामित्यर्थः, स्वरूपं चास्या:-४सम्म| मणबयगणवयसिखावयचं घिरी य नाणीय। अद्रमिच पदसी पडिम ठाएगराईयं ॥शा असिणाणवियाभाई (अस्नानोऽरात्रिभोजी चेत्यर्थः) मलिक (मुत्कलकच्छ इत्यर्थः) दिवसबम्भयारी य । राई परिमाणकडो पडिमावजेसु दियहेसु ।।२।। झायइ पडिमाए ठिओ
१दर्शनप्रतिमायुक्तः पालयन अणुव्रतानि निरंतचारााणे । अनुकम्पादिगुणयुतो जीव इह भवति नतप्रतिमा || २ वरदर्शनत्रायुक्तः सामायिक करोति यस्तु त्रिसंध्यासु । उत्कृष्टेन त्रीन् मासान् एषा सामायिकप्रतिमा ।। ३ पूर्वोदितप्रतिमायुतः पालयति यः पाषधं तु संपूर्णम् । अटमीचतुर्दश्यादिषु चतुरो मासान् चतुर्थेषा ।। ४ सम्यक्त्वाणुवतगुणवतशिक्षात्रतवान् स्थिरश्च ज्ञानी च । अटमीचतुर्दश्योः प्रतिमा तिष्ठत्येकरात्रिकीम् ।।१।। अस्नानो दिवसभोजी मुक्कलकच्छो दिवसबहाचारी च ।। रात्री कतपरिमाणः प्रतिमावजेंषु दिवसेषु ।।२।। ध्यायति प्रतिमया स्थितः लाक्यपूमान् जिनान् जितकषावान् । निजदोषप्रत्यनीकमन्यद्रा पञ्च यावन्मासान ॥३॥