SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥२६॥ ४ उवक्खडेउ वा उबकरेउ वा । तए णं से आणन्दे समणोवास जेद्वपुत्तं मित्तनाई आपुच्छ, आपुच्छित्ता सयाओ गिहाओ पडिणिक्खमइ, पडिनिक्खमित्ता वाणियगामं नयरं मज्झं मज्झेणं निग्गच्छ, निग्गच्छित्ता जेणेव कोल्लाए सन्निवेसे जेणेव नायकुले जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता पोसहसालं पमज्जइ, पमज्जित्ता उच्चारपासवणभूमिं पडिलेहेइ, पडिलेहित्ता दम्भसंथारयं संथर, दम्भसंथारयं दुरूहइ, दुरूहित्ता पोसहसालाए पोसहिए दब्भसंथारोवगए समणस्स भगवओ महावीरस्स अन्तियं धम्मपणतिं उवसम्पज्जित्ताणं विरइ ॥ ११. तणं से आणन्दे समणोवासए उवासगपडिमाओ उवसम्पज्जित्ता णं विरइ । पढमं उवास पडिमं चासौ कृतवान् 'विलं असणपाणखाइमसाइमं उबक्खडावित्ता मित्तना इनियगसम्बन्धिपरिगणं आमन्तेत्ता तं मित्तनाइनियगसम्बन्धिपरिजणं विउलेणं असणपाणखाइमसाइमेगं वत्थगन्धमहालङ्कारेण य सकारेत्ता सम्भाषेत्ता तस्सेव मित्तनाइनियगसम्बन्धिपरिजणस्स पुरओ जेदृत्तं कुडुम्बे ठावेइ ठावित्तत्ति । 'नायकुलंसित्ति वजनगृहे । 'उवक्खडेउ 'ति उपस्करोतु राध्यतु ! 'उबकरे उत्ति उपकरोतु सिद्धं सद् द्रव्यान्तरैः कृतोपकारम् - आहितगुणान्तरं विदधातु । ११ 'पढमं 'ति एकादशानामाद्यामुपासकप्रतिमां श्रावकोचिताभित्र विशेषरूपामुपसम्पद्य विहरति । तस्याः स्वरूपम् - 'सङ्काःसहविरसिमसणजुओ उ जो जन्तू। सेस गुणचिप्पको एसा खलु होइ पढमा उ || १|| सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत्, केवलमिह शङ्कादिपराजाभियोगाद्यपवादवर्जितत्वेन तथाविधसम्यग्दर्शनाचारविशेषपालनाभ्युपगमेन च प्रतिमात्रं सम्भाव्यते, कथमन्य १ शङ्कादिशल्यविरहितसम्यग्दर्शनयुक्तस्तु यो जन्तुः । शेषगुणविप्रमुक्त एषा खलु भवति प्रथमा तु ।। १ ।। अध्यय नम् । ॥२६॥
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy