________________
उपासक दवाः
॥२५॥
उ० ३
कयाइ पुव्वरत्तावरत्तकालसमर्थसि धम्मजागरिय जागरमाणस्स इमेयारूवे अज्झत्थिए चिन्तिए पत्थिए मणोगए सङ्कपे समुपज्जित्था - ' एवं खलु अहं वाणियगामे नयरे बहूणं राईसर० जाव सयस्सवि य णं कुडुम्बस जाव आधारे, तं एएणं विक्खेवेणं अहं नो संचाएमि समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णर्ति उवसपज्जित्ताणं विहरित्तए, तं सेयं खलु ममं कल्लं० जाव जलन्ते विउलं असणं जहा पूरणो जाव जेट्ठपुत्तं कुडुम्बे वेत्ता तं मित्त० जाव जेट्ठपुत्तं च आपुच्छित्ता कोल्लाए सन्निवेसे नायकुलंसि पोसहसाले पडिले हित्ता समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्त उवसम्पज्जित्ता गं विहरित एवं सम्पेहेइ, संपेहित्ता कल्लं विउलं० तहेव जिमियभुत्तत्तरागए तं मित्त० जाव विउलेणं पुष्फः ५ सक्कारेइ सम्माणे, सत्रकारिता संभाणित्ता तस्सेव मित्त० जाव पुरओ जेपुतं सदावेइ, सहावेत्ता एवं वयासी - ' एवं खलु पुत्ता ! अहं वाणियगामे बहूणं राईसर ० जहा चिन्तियं जाव विहरितए, तं सेयं खलु मम इदाणिं तुम सयस्स कुडुम्बस्स आलम्बनं ४ वेत्ता जाव विहरित ' । तए णं जेपुते आणन्दस्स समणोवासयस्म तहत्ति एयमहं विणणं पडिसुणे । तए णं से आणन्दे समणोवासए तस्सेव मित्त० जाव पुरओ जेपुत्तं कुम्बे ठवेइ, वेत्ता एवं वयासी - 'माणं देवाणुपिया ! तुभे अप्पभिई केइ मम बहुसु कज्जे जाव आपुच्छउ वा पडिपुच्छउ वा ममं अट्ठा
असणं वा
१०. 'महावीरस्स अन्तियंति । अन्ते भवा आन्तिकी महावीरसमीपाभ्युपगतेत्यर्थः, तां 'धम्मपण्णत्ति 'ति धर्मप्रज्ञापनामुपसम्पद्य-अङ्गीकृत्यानुष्ठानद्वारतः 'जहा पूरणो'त्ति भगवत्यभिहितो बालतपस्वी स यथा स्वस्थाने पुत्रादिस्थापनमकरोत् तथाऽयं कृतवानित्यर्थः । एवं
१ अध्यय
नम् ।
॥२५॥