SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ उपासक दशा: ४१ अध्यय नम्। ||२४|| ॥२४॥ सद्दावेइ, सदावेत्ता एवं वयासी-'खिप्पामेव लघुकरण जाव पज्जुवासई । तए णं समणे भगवं महावीरे सिव. नन्दाए तीसे य महइ० जाव धम्मं कहेइ । तए णं सा सिवनन्दा समणस्स भगवओ महावीरस्स अन्तिए धम्म सोचा निसम्म हट्ठ० जाव गिहिधम्म पडिवज्जइ, पडिवज्जित्ता तमेव धम्मियं जाणप्पवरं दुरूहइ, दुरूहिता जामेव दिसि पाउब्भूया तामेव दिसि पडिगया । ९. 'भन्ते' त्ति भगवं गोयमे समणं भगवं महावीरं वन्दइ नमसइ, वंदित्ता नमसित्ता एवं वयासी-'पहू णं भन्ते ! आणन्दे समणोवासए देवाणुप्पियाणं अन्तिए मुण्डे जाव पव्वइत्तए' ? नो तिणटे समढे, गोयमा ! आणन्दे णं समणोवासए बहुइं वासाई समणोवासगपरियागं पाउणिहिइ, पाउणित्ता जाव सोहम्मे कप्पे अरुणे विमाणे देवत्ताए उववज्जिहिइ । तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाई ठिई पण्णत्ता । तत्थ णं आणन्दस्सऽवि समणोवासगस्स चत्तारि पलिओवमाई ठिई पण्णत्ता । तए णं समणे भगवं महावीरे अन्नया कयाइ बहिया जाब विहरइ । तए णं से आणन्दे समणोवासए जाए अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ । तए णं सा सिवनन्दा भारिया समणोवासिया जाया जाव पडिलाभेमाणी विहरइ ।। १०. तए णं तस्स आणन्दस्स समणोवासगस्स उच्चावएहिं सीलव्ययगुणवेरमणपच्चक्खाणपोसहोववासेहि अप्पाणं भावेमाणस्स चोइस संबच्छराई वइकन्ताई, पण्णरसमस्स संवच्छरस्स अन्तरा वट्टमाणस्स अन्नया ८ 'लहुकरण' इत्यत्र यावत्करणात् 'लहुकरणजुत्तजोइय'मित्यादिर्यानवर्णको व्याख्यास्यमानसप्तमाध्ययनादवसेयः ।
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy