________________
उपासक दशा:
४१ अध्यय
नम्।
||२४||
॥२४॥
सद्दावेइ, सदावेत्ता एवं वयासी-'खिप्पामेव लघुकरण जाव पज्जुवासई । तए णं समणे भगवं महावीरे सिव. नन्दाए तीसे य महइ० जाव धम्मं कहेइ । तए णं सा सिवनन्दा समणस्स भगवओ महावीरस्स अन्तिए धम्म सोचा निसम्म हट्ठ० जाव गिहिधम्म पडिवज्जइ, पडिवज्जित्ता तमेव धम्मियं जाणप्पवरं दुरूहइ, दुरूहिता जामेव दिसि पाउब्भूया तामेव दिसि पडिगया ।
९. 'भन्ते' त्ति भगवं गोयमे समणं भगवं महावीरं वन्दइ नमसइ, वंदित्ता नमसित्ता एवं वयासी-'पहू णं भन्ते ! आणन्दे समणोवासए देवाणुप्पियाणं अन्तिए मुण्डे जाव पव्वइत्तए' ? नो तिणटे समढे, गोयमा ! आणन्दे णं समणोवासए बहुइं वासाई समणोवासगपरियागं पाउणिहिइ, पाउणित्ता जाव सोहम्मे कप्पे अरुणे विमाणे देवत्ताए उववज्जिहिइ । तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाई ठिई पण्णत्ता । तत्थ णं आणन्दस्सऽवि समणोवासगस्स चत्तारि पलिओवमाई ठिई पण्णत्ता । तए णं समणे भगवं महावीरे अन्नया कयाइ बहिया जाब विहरइ । तए णं से आणन्दे समणोवासए जाए अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ । तए णं सा सिवनन्दा भारिया समणोवासिया जाया जाव पडिलाभेमाणी विहरइ ।।
१०. तए णं तस्स आणन्दस्स समणोवासगस्स उच्चावएहिं सीलव्ययगुणवेरमणपच्चक्खाणपोसहोववासेहि अप्पाणं भावेमाणस्स चोइस संबच्छराई वइकन्ताई, पण्णरसमस्स संवच्छरस्स अन्तरा वट्टमाणस्स अन्नया
८ 'लहुकरण' इत्यत्र यावत्करणात् 'लहुकरणजुत्तजोइय'मित्यादिर्यानवर्णको व्याख्यास्यमानसप्तमाध्ययनादवसेयः ।