________________
उपासक
दशाः
॥२३॥
त्ता अट्ठाई आदियइ, आदिइत्ता समणं भगवं महावीरं र
तिक्खुतो बन्दइ, वंदिता समणस्स भगवओ महावीअन्तियाओ दुइपलासाओ चेइयाओ पडिणिक्खमइ, पडिनिक्खमित्ता जेणेव वाणियगामे नयरे जेणेव सए गिहे तेणेव उवागच्छ, उवागच्छित्ता सिवनन्दं भारियं एवं वयासी एवं खलु देवाणुप्पिए ! मए समणस्स भगवओ महावीरस्स अन्ति धम्मे निसन्ते, सेऽवि य धम्मे मे इच्छिए पडिच्छिए अभिरुइए, तं गच्छ णं तुमं देवापिए ! समणं भगवं महावीरं वन्दाहि जाव पज्जुवासाहि, समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावयं दुवासविहं गिरिधम्मं पडिवज्जाहि' ||
८. तए णं सा सिवनन्दा भारिया आणन्देणं समणोवासरणं एवं वृत्ता समाणा हट्टतुट्टा कोडुम्बिपुर भयात् कीदृशस्त्वम्' इत्यादि वाच्यमिति । तथा तेभ्यः अन्ययूविकेभ्योऽशनादि दातुं वा सकृत् अनुप्रदातुं वा पुनः पुनरित्यर्थः । अयं च निषेधो धर्मबुद्धयैव, करुणया तु दद्यादपि । किं सर्वथा न कल्पते ? इत्याह- 'नन्नत्य रायाभिओगेणं'ति । 'न' इति न कल्पत इति योऽयं निषेधः सोऽन्यत्र राजाभियोगात्, तृतीयायाः पञ्चम्यर्थत्वाद् राजाभियोगं वर्जयित्वेत्यर्थः, राजाभियोगस्तु - राजपरतन्त्रता, गणः समुदायस्तदभियोगो-पारवश्यता गणाभियोगस्तस्मात् । बलाभियोगो नाम- राजगणव्यतिरिक्तस्य वलवतः पारतन्त्र्यम् । देवताभियोगो-देवपरतन्त्रता । गुरुनिप्रहो - मातापितृपारवश्यं गुरूणां वा चैत्यसाधूनां निग्रहः - प्रत्यनीककृतोपद्रवो गुरुनिग्रहः । तत्रोपस्थिते तद्रक्षार्थमन्ययूथिकादिभ्यो दददपि नातिक्रामति सम्यक्त्वमिति । 'वित्तिकन्तारेणं'ति । वृत्तिः - जीविका तस्याः कान्तारम् - अरण्यं तदिव कान्तारं क्षेत्र कालो वा वृत्तिकान्तारम्, निर्वाहाभाव इत्यर्थः, तस्मादन्यत्र निषेधो दानप्रणामादेरिति प्रकृतमिति । 'पडिग्ग'ति पत्रं 'पीढं' ति पट्टादिकम्, 'फल' ति अवष्टम्भादिकं फलकम्, 'भेसज्ज' ति पथ्यं 'अट्ठाई' ति उत्तरभूतानर्थानाददाति ॥
अध्यय
नम् ।
॥२३॥