________________
१ अध्यय
उपासक दशा:
॥२२॥
॥२२॥
७. तए णं से आणन्दे गाहावई समणस भगवो महावीरस्स अन्तिए पश्चाणुबइय सत्तसिक्खावइयं दुवा- लसविहं सावयधर्म पडिबज्जिइ, पडिवजित्ता समणं भगवं महावीरं वन्दइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-'नो खलु मे भन्ते ! कप्पइ अजप्पभिई अन्नउत्थिए वा अनउत्थियदेवयाणि वा अनउत्थियपरिग्गहियाणि अरिहन्तचेइयाणि वा वन्दित्तए वा नमंसित्तए वा, पुचि . अणालत्तेणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं है बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तिकन्तारेणं । कप्पड़ मे समणे निग्गन्थे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकम्बलपाय पुंछणेणं पीढफलयसिज्जासंथारएणं ओसहभेसज्जेण य पडिलाभेमाणस्स विहरित्तए' तिकटु इमं एयारूवं अभिग्गहं अभिगिण्हइ, अणिगिण्हित्ता पसिणाई पुच्छइ, पुच्छि
'नो खलु' इत्यादि । नो खलु मम 'भदन्त !' भगवन् ! 'कल्पत' युज्यते 'अद्यप्रभृति'इतः सम्यक्त्वप्रतिपत्तिदिनादारभ्य निरतिचारसम्यस्त्वपरिपालनार्थ तद्यतनामाश्रित्य 'अन्नउत्थिर वत्ति जैनयूथाद् यदन्यद् यूथं-सङ्घान्तरं तीर्थान्तरमित्यर्थः, तदस्ति येषां तेऽन्ययूथिकाः-चरकादिकुतीथिकाः तान् , 'अन्ययूथिक वतानि वा-हरिहराहीनि, 'अन्ययूथिकपरिगृहीतानि वा' चैत्यानि-अर्हत्प्रतिमालक्षणानि, यथा भौतपरिगृहीतानि वीरभद्रमहाकालार्दानि 'वन्दितुं वा' अभिवादनं कर्तुं 'नमस्यितुं दा' प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोन्कीर्तनं कर्तुम् , तद्भक्तानां मिथ्यात्वस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्रायः । तथा पूर्व-प्रथममनालप्तेन सता अन्यतीथिकैः तानेव 'आलपितुं वा' सकृसम्भाषितुं संलपितुं'वा' पुनः पुनः संलापं कर्तुम् , यतस्ते तप्ततरायोगोलकल्पाः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययश्च कर्मवन्धः स्थात् , तथाऽऽलापादेः सकाशात्परिचयेन तस्यैव तत्परिजनस्व वा मिथ्यात्वप्राप्तिरिति, प्रथमालप्तेन त्वसंम्भ्रमं लोकापवाद