SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥३५॥ RRROREOGAMROSARSACROSS बीयं अज्झयणं । २ अध्यय १. जहणे भन्ते ! समणेणं भगवया महावीरेणं जाव संपत्तणं सत्तमस्स अगस्स उवासगदसाणं पढमस्स नम् । अज्झयणस्प अयमढे पण्णत्ते, दोच्चस्स णं भन्ते ! अज्झयणस्त के अटे पण्णते? एवं खलु जम्बू ! तेणं कालेणं हा ॥३५॥ तेणं समएणं चम्पा नाम नयरी होत्था । पुण्णभदे चेइए। जियसत्तू राया। कामदेवे गाहावई । भद्दा भारिया । छ हिरण्णकोरीओ निहाणपउत्ताओ, छ बुडिपउत्ताओ, छ पवित्थरपउत्ताओ। छ वया दसगोसाहस्सिएणं वएणं । समोसरणं । जहा आणन्दो तहा निग्गओ, तहेब सावयधम्म पडिवज्जइ। सा चेव वत्तव्बया जाव जेट्टपुत्तं | मित्तनाई आपुच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता जहा आणन्दो जाव समणस्स भगवओ महावीरस्स | अन्तियं धम्मपण्णत्तिं उवसंपज्जित्ता णं विहरह। २ तए णं तस्स कामदेवस्प समणोवासगस्स पुनरत्तावरत्तकालसमयंसि एगे देवे मायी मिच्छट्टिी अन्तियं पाउन्भूए । तए णं से देवे पगं महं पिपायरूवं विउब्वइ । तस्स णं देवस्स पिप्लायरूवस्प इमे एयारूवे वण्णावासे २. अथ द्वितीये किमपि लिख्यते-'पुव्वरत्तावरत्तकालसमयसि' त्ति । पूर्वरात्रश्चासावपररात्रश्चेति पूर्वरात्रापररात्रः, स एव कालसमयः-कालविशेषः । तत्र 'इमे यारूवे वण्णावासे पण्णत्तेत्ति । वर्णकव्यासो-वर्णकविस्तरः । 'सीसंति शिरः, 'से' तस्य 'गोकिला'त्ति । १ वढि०
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy