________________
उपासक दशाः
१ अध्यय. नम् ।
॥१९॥
॥१९॥
ACCHECRECCCC
द्यानेचं इदं वा तत्र कर्तव्यम्' इत्येवंभूनः प्रेग्नप्रयोगः २। 'सदगुवापत्ति स्वगृहवृतिप्राकारायच्छिन्नभूप्रदेशाभिग्रहे बहिः प्रयोजनो- त्पत्ती तत्र स्वयंगमनायोगावृतिप्राकारादिप्रत्यासन्तयतिनो बुद्धिपूर्व तमभ्युत्काशितादिशब्दकरणेन समवमितकान् बोधयतः शब्दानुपातः, शब्दस्यानुपातनम्-उच्चारणं ताहम्येन परकीरश्रवणविवरमनुपतत्यसाविति ३। 'रूवाणुवापत्ति अभिगृहीतदेशाबहिः प्रयोजनभावे शब्द मनुच्चारयत एव परेषां ग्वसमीपानयनाथ स्वशरीररूपदर्शन रूपानुपातः ४ । 'बढ़िया पोग्गलपपत्ति अभिगृहीतदेशाद् बहिः प्रयोजनसद्भावे परेषां प्रबोधनाय लेपट्यातिपदलपक्षप इति भावना ५ । इह चाचद्वयस्थानाभोगादिनाऽतिचारत्वं इनरस्य तु त्रयम व्रतसापेक्षत्वादिति । 'पोसहोदयासम्स'त्ति । इह पोषधशब्दोऽष्टम्यादिपर्वस रूदः, तत्र पोपधे अवास पोषयोपवासः, स चाहाराविषयभेदाच्चतुर्विध इति तस्य । 'अप्पडिलेहिये त्यादि । अप्रत्युपेक्षितो-जीवरक्षार्थ वक्षुपा न निरीक्षितः, 'दुष्प्रत्युपेक्षितः' उद्भ्रान्तचेतोवृत्तितयाऽपम्यग्निरीक्षितः, इय्या-शयनं तदर्थ संस्तारक:-कुशकम्बलफलकाः शय्यासंस्तारकः, ततः पत्र यस्य कर्मधारये भवत्या युपेक्षितदष्प्रत्युपेक्षितशय्यासंस्तारकः, एतदुपभोगस्यातिचारहेतुत्वादशगतिचार उक्तः १ । एबमप्रमार्जितदुष्प्रसार्जितशरमासंस्तारकोऽपि, नवरं प्रमार्जन वसनाचलादिना २। एवमितरौ द्वौ, नबरमुच्चारः-पुरीपं, प्रस्रवण-सूत्रं तयोभूमिः स्थण्डिलम् ३-४ । एते चत्वारोऽपि प्रमादितयाऽतिचाराः । 'पोसहोदवासस्स सम्मं उणणुपालण यत्ति । कृतपोषधोपवासस्यास्थिरचित्ततयाऽऽहारशरीरसत्काराब्रह्मव्यापाराणामभिलपणादननुपालना पोषवस्येति । अस्य चातिचानत्वं भावतो विरक्तित्वादिति ।। 'अहासंविभागस्सत्ति-'अह' ति यथासिद्धम्य स्वाथ निर्वर्तितस्येत्यर्थः, अशनादेः समिति-सङ्गतत्वेन पश्चात्कर्मादिदोषररिहारेण विलजनं साधवे दानद्वारेण विभागकरणं यथासंविभागः तस्थ, 'सचित्तनिकखेववणया'-इत्यादि । सचित्तेषु ब्रीह्यादिपु निक्षेपण मन्नादेवानतुद्धधा मातृस्थानतः सचित्तनिक्षेपणम् १ । एवं सचित्तेन फलादिना स्थगनं सचित्तपिधानम् २ । 'कालातिक्रमः' कालस्व-साधुभोजनकालस्वातिक्रमः-उल्लाञ्चनं कालातिक्रमः। अयमभिप्रायः-कालमूनमधिकं वा ज्ञात्वा साधवो न ग्रहीष्यन्ति ज्ञास्यन्ति च यथाऽयं ददाति एवं विकल्पतो दानार्थम युत्थानभतिचार इति ३ । तथा 'परव्यपदेशः' परकीयमेतत् तेन साधुभ्यो न दीयते इति साधुसमक्ष भणनम् , जानन्तु साधयो यद्यस्यैतद्भक्तादिकं भवेत्तदा कथमस्मभ्यं न दद्याद् इति साधु
SCAREECRECRUIRECEBOOK