SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥१८॥ OCTORRRRENCE सस्स सम्म अणणुपालणया ११ । तयाणन्तरं च णं अहासंविभागस्स समणोवासपणं पञ्च अइयारा ४१ अध्यय| जाणियव्या न समायरियव्वा । तं जहा-सचित्तनिक्खेवणया, सचित्तपिहणया, कालाइक्कमे, परखवदेसे, मच्छ AI नम्। रिया १२ । तयाणन्तरं च णं अपच्छिममारणन्तियसंलेहणाझूसणाराहगाए पञ्च अइयारा जाणियव्या, न समायरियव्वा । त जहा-दहलोगासंसप्पओगे, परलोगासंसप्पओगे, जीवियासंसप्पओगे, मरणासंसप्पओगे, ॥१८॥ कामभोगासंसपओगे १३ । प्रणिधानम कृतसामायिकम्य गृहेतिकर्तव्यतायां सुकृतदुष्कृतपरिचिन्तनमिति भावः ५। 'वयदुप्पणिहाणे'त्ति कृतसामायिकस्य निष्ठुरसावद्यवाप्रयोगः २। 'कायदुप्पणिहाणे' ति कृतसामायिकस्याप्रत्युपेक्षितादिभूतलादो करचरणादीनां देहावयवानामनिभृतस्थापन मिति ३ । 'सामाइयस्स सइअकरणय' त्ति सामाशिकस्य सम्बन्धिनी या स्मृतिः-'अस्यां वेलायां मया सामायिक कर्तव्यं तथा कृतं तन्न वा इत्ये. वरूपं स्मरणम् , तस्याः प्रबलप्रमावतयाऽकरणं स्मृत्यकरणम् ४ । 'अणवट्ठियस्स करणय'त्ति अनवस्थितस्य अल्पकालीनस्यानियतस्य वा सामायिकस्य करणमनवस्थितकरणम् , अल्पकालकरणानन्तरमेव त्यजति यथाकथञ्चिद्वा तत्करोतीति भावः ५ । इह चाद्यत्र यस्यानाभोगादिनातिचारत्वम् , इतरद्वयस्य तु प्रमादबहुलतयेति ॥ 'देसावगासियस्सत्ति । दिव्रतगृहीतदिक्परिमाणस्यैकदेशो देशस्तस्मिन्नवकाशो-गमनादिचेष्टास्थानं देशावकाशस्तेन निवृत्तं देशावकाशिक-पूर्वगृहीतदिग्वतसंक्षेपरूपं सर्वव्रतसंक्षेपरूपं चेति । 'आणवणप्पओगे'त्ति । इह विशिष्टावधिके भूदेशाभिग्रहे परतः स्वयंगमनायोगाद्यान्यः सचित्तादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना 'वयेमानेयम्' इत्यानयनप्रयोगः १, 'पेसवणप्पओगे' बलाद्विनियोज्यः प्रेष्यस्तस्य प्रयोगो, यथाभिगृहीतप्रविचार देशव्यतिक्रमभयात् 'त्वयाऽवश्यमेव तत्र गत्वा मम गवा १ सचित्तपेढणया घ
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy