________________
१ अध्यय
उपासक दशाः
अ-
नम्।
॥१७॥
॥१७॥
CARSAARCRACROCRECORE
समणोवासएणं पञ्च अइयारा जाणियव्वा न समायरियव्वा, तं जहा-आणवणप्पओगे, पेसवणप्पओगे, सहा- णुवाए, रूवाणुवाए, बहिया पोग्गलपाखेवे १० । तयाणन्तरं च णं पोसहोववासस्स सम्णोवासएणं पञ्च अइयारा जाणियच्या, न समायरियन्वा । तं जहा-अप्पडिलेहियदुप्पडिले हियसिज्जासंथारे, अप्पमजियदुप्पमजियसिज्जासंथारे, अप्पडि लेहियदुप्पडिले हिय उच्चारपासवणभूपी, अप्पमज्जियदुप्पमज्जियउच्चारपासवणभूमी, पासहोववाप्राणिनः पोपणमसतीजनपोपणमेवेति १५ । 'करप्पे' ति । कन्दपः-कामस्तद्धेतुविशिष्टो वाक्प्रयोगोऽपि कन्दर्प उच्यते, रागोद्रेकात प्रहासमिधे मोहोद्दीपकं नमति भावः । अयं चातिचारः प्रमावाचरितलक्षणानर्थदण्डभेदव्रतस्य सहसाकारादिनेति १ । 'कुक्कुइयत्ति । 'कौत्कुच्यम्' अनेकप्रकारा मुखनपनातिविकारपूर्विका परिहासादिजनिका भाण्डानामिव विडम्बनक्रिया, अयमपि तथैव २। 'मोहरिए' त्ति मौखर्य धाष्ट्यप्रायमसत्यासम्बद्धप्रलापित्वमुच्यते । अयमतिबारः प्रमाव्रतस्य पापकर्मोपदेशत्रतस्थ वाऽनाभोगादिनैव ३ । 'संजुत्ताहिगरले' त्ति । संयुक्तम्-अर्थक्रियाकरणक्षममधिकरणम्-उदूखलमुशलादि, तदतिचारहेतुत्वादतिचारो हिंस्रप्रदाननिवृत्तिविषयः, यतोऽसौ साक्षाद्यद्यपि हिंस्रशकटादिकं न समर्पयति परेपां तथापि तेन संयुक्तेन तेऽयाचित्वाऽप्यक्रियां कुर्वन्ति, विसंयुक्ते तु तस्मिंस्ते स्वत एवं विनि वारिता भवन्ति ४। ' उवभोगपरिभोगाइरित्ते' त्ति । उपभोगपरिभोगविषयभूतानि यानि द्रव्याणि स्नानप्रक्रमे उष्णोदकोद्वर्तनकामलकार्दानि, भोजनप्रक्रमे अशनपानादीनि, तेपु वदतिरिक्तम्-अधिकमात्मादीनामर्थक्रियासिद्धावप्यवशिष्यते तदुपभोगपरिभोगातिरिक्तम् , तदुपचारादतिचारः, तेन ह्यात्मोपभोगातिरिक्तेन परेपो रन.नभोजनादिभिरनर्थदण्डो भवति । अयं च प्रमादत्रतस्यैवातिचार इति ५ । उक्तागुणवतातिचाराः, अथ शिक्षात्रतानां तानाह-सामाइवरस' त्ति । समो-रागद्वेपवियुक्तो यः सर्वभूतान्यात्मवत्पश्यति, तस्य आय:-प्रतिक्षणमपूर्वापूर्वज्ञानदर्शनचारित्रपर्यायाणां निरुपमसुखहेतुभूतानामधःकृतचिन्तामणिकल्पद्रुमोपमानां लाभः समायः, स प्रयोजनमस्यानुष्ठानस्येति सामायिकं, तस्य-सावद्ययोगनिषेधरूपस्य निरवद्य योगप्रतिषेधास्वभावस्य च । 'मणदुप्पणिहाणे' त्ति । मनसो दुष्टं प्रणिधान-प्रयोगो मनोदु