SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥१२॥ इक्क मे, दुपच उपयपमाणाइक मे, पञ्च धन्नपमाणाइक कमे कुवियमाणाइक्कमे ५। तयाणन्तरं चणं दिसिवयस्स अइयारा जाणियन्त्रा न समायरिया, तंजा - उद्धृदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे, खेत्तबुडी, सइअन्तरद्धा ६ । तयाणन्तरं चं णं उपभोगपरिभोगे दुबिहे पण्णत्ते, तंजा - भोयणओ य कम्मओ य । तत्थ णं भोयणओ य समणोवास एवं पश्च अइयारा जाणियव्वा, तंजहाएतस्य चातिचारत्वं प्रमादादिना दुर्विवेकत्वेन वा 'मया मृषावादः प्रत्याख्यातोऽयं तु कूटलेखो न मृषावादनम्' इति भावयत इति ५ । वाचनान्तरे तु 'कन्नालियं गवालियं भूमालियं नासावहारे कूइसक्खिज्जं सन्धिकरणे'त्ति पठ्यते, आवश्यकादौ पुनरिमे स्थूलमृपावाद - भेदा उक्ताः, ततोऽयमर्थः सम्भाव्यते एते एवं प्रमादसह साकारानाभोगैरभिधीयमाना मृपावादविरतेरतिचारा भवन्ति, अकुट्टया तु भङ्गा इति । एतेषां चेदं स्वरूपम् - कन्या- अपरिणीता स्त्री तदर्थमलीकं कन्यालीकं तेन च लोकेऽतिगर्हितत्वादिहोपात्तेन सर्व मनुष्यजातिविषयमलीक मुपलक्षितम् ; एवं गवालीकमपि चतुष्पदजात्यलीकोपलक्षणम्, भूम्यलीकमपदानां सचेतनाचेतनवरतूनामलीकस्योपलक्षणम्, न्यासोद्रव्यस्य निक्षेपः परैः समर्पितं द्रव्यमित्यर्थः, तस्यापहारः - अपलपनं न्यासापहारः तथा कूटम् - असद्भूतमसत्यार्थ संवानेन साक्ष्यंसाक्षिकर्म कूटसाक्ष्यम्. कस्मिन्नित्याह- 'सन्धिकरणे' द्वयोर्विवदमानयोः सन्धानकरणे, विवाहच्छेद इत्यर्थः । इह च न्यासापहाराद्द्द्वियस्य आद्ययान्तर्भावेऽपि प्रधानविवक्षयाऽपह्नवसाक्षिदानक्रिययो में देनोपादानं द्रष्टव्यमिति । ' तेणाहुडे'त्ति स्तेनाहृतं चौरानीतं, तत्समर्धमिति लोभात्कायेण गृह्णतोऽतिचरति तृतीयव्रतमित्यतिचारहेतुत्वात् स्तेनाहृतमित्यतिचार उक्तः, अतिचारता चास्य सक्षाच्चौर्याप्रवृत्तेः १ | 'तक्करपओगे' त्ति तस्करप्रयोगश्चौरव्यापारणम्, 'हरत यूयम्' 'इत्येवमभ्यनुज्ञानमित्यर्थः अस्याप्यतिचारताऽनाभोगादिभिरिति २ । 'विरुद्धरज्जाकमे' त्ति विरुद्ध नृपयो राज्यं तस्यातिक्रम- अविलङ्घनं विरुद्धराज्यातिक्रमः न हि ताभ्यां तत्रातिक्रमोऽनुज्ञातः चौर्यबुद्धिरपि तस्य तत्र नास्तीति अतिचारताऽस्यानाभोगादिना वेति ३ । फूडबुलकूडमाणे' त्ति तुला-प्रतीता मानं कुडवादि कूटत्वं - न्यूनाधिकत्वं ताभ्यां १ अध्यय नम् । ॥१२॥
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy