________________
उपासक दशाः
१ अध्ययनम् । ॥११॥
ॐ
॥११॥
२। तयाणन्तरं च णं थूलगस्स अदिण्णादाणवेरमणस पञ्च अइयारा जाणियव्या न समायरियन्या, तंजहातेणाहडे, तक्करप्पओगे, विरुद्धरज्जाइक्कमे, कूडतुलकूडमाणे, तप्पडिरूवगववहारे ३। तयाणन्तरं च णं सदारसोसिए पश्च अइयारा जाणियब्वा, न समायरियच्या, तंजहा-इत्तरियपरिग्गहियागमणे, अपरिग्गहियागमणे, अणङ्गकीडा, परविवाहकरणे, कामभोगतिव्वाभिलासे ४। तयाणन्तरं च णं इच्छापरिमाणस्स समणोवासएणं पश्च अइयारा जाणियब्वा न समायरियव्वा तंजहा-खेत्तवत्थुपमाणाइक्कमे, हिरण्णसुवण्णपमाव्रती स्यात् ॥शा कायेन भग्नं न ततो व्रती स्यात्कोपाइयाहीनतया तु भग्नम् । तद्देशभङ्गादतिचार इष्टः, सर्वत्र योग्यः क्रम एष धीमन् !" |||| इति । 'सहसाअभक्खाणे त्ति सहसा-अनालोच्याभ्याख्यानम्-असद्दोषाध्यारोपणं सहसाऽभ्याख्यानं, यथा 'चौरस्त्वम्' इत्यादि, एतस्य चातिचारत्वं सहसाकारेणैव, न तीत्रसंक्लेशेन भणनादिति १ । 'रहसाअब्भक्खाणे' त्ति रहः-एकान्तस्तेन हेतुना अभ्याख्यान रहोऽभ्याख्यानम् , एतदुक्तं भवति-रहसि मन्त्रयमाणानां वक्ति- एते हीदं चेदे च राजापकारादि मन्त्रयन्ते' इति, एतस्य चातिचारत्वमनाभोगभणनात्, एकान्तमात्रोपाधितया च पूर्वस्माद्विशेषः, अथवा सम्भाव्यमानार्थभणनादतिचारो न तु भङ्गोऽयमिति २। 'सदारमन्तभेए' त्ति स्वदारसंवन्धिनो मन्त्रस्य-विश्रम्भजल्पस्व भेदः-प्रकाशनं स्वदारमन्त्रभेदः, एतस्य चातिचारत्वं सत्यभणनेऽपि कलत्रोक्ताप्रकाशनीयप्रकाशनेन लजादिभिर्मरणाद्यनर्थपरम्परासम्भवात्परमार्थतोऽसत्यत्वात्तस्येति ३। 'मोसोवएसे' ति मृपोपदेशः--परेषामसत्योपदेशः सहसाकारानाभोगादिना व्याजेन वा, यथा 'अस्माभिस्तदिदमिदं वाऽसत्यमभिधाय परो विजितः' इत्येवं वार्ताकथनेन परेपामसत्यवचनव्युत्पादनमतिचारः, साक्षात्कारेणासत्येऽप्रवर्तनादिति ४ । 'कूडलेहकरणे' त्ति असद्भूतार्थस्य लेखस्य विधानमित्यर्थः,
१ अणंगकिड्डा क.