________________
उपासका दशाः
१अध्यय.
नम् ।
॥१०॥
॥१०॥
ARROCEROSCORE
६. इह खलु 'आणन्दा'ई समणे भगवं महावीरे आणन्दं समणोवासगं एवं बयासी-" एवं खलु आणन्दा ! समणोवासएणं अभिगयजीवाजी वेणं जाव अगइक्कमणिज्जेणं सम्मत्तस्स पञ्च अइयारा पेयाला जाणियव्वा न समायरिया, तंजहा-संका, कला, विइगिच्छा, परपासण्डपसंसा, परपासण्डसंथवे । तयाणन्तरं च णं थूलगस्स पाणा इवायवेरमणस्स समणोवास एणं पञ्च अइयारा पेयाला जाणियव्वा न समायरियव्या, तंजहा-बन्धे, वहे, छविच्छेए, अइभारे, भत्नपाणवोच्छेए १। तयाणन्तरं च णं थूलगस्स मुसावायवेरमणस्स पश्च अइयारा जाणियव्वा न समायरियव्वा, तंजहा-सहसाब्भक्खाणे, रहसान्भक्खाणे, सदारमन्तभेए, मोसोवएसे, कूड लेहकरणे
६. 'आणन्दा इ' त्ति हे आनन्द ! इत्येवं प्रकारेणामन्त्रणवचनेन श्रमणो भगवान् महावीर आनन्,मेवमवादीदिति, एतदेवाह-एवं खलु आणन्दा' इत्यादि, 'अइयारा पेयाल' त्ति अतिचारा-मिथ्यात्वमोहनी योदयविशेषादात्मनोऽशुभाः परिणामविशेषा ये सम्यक्त्वमतिचारयन्ति, ते चानेकप्रकारा गुणिनामनुपबृंहादयः, ततस्तेषां मध्ये 'पेयाल'त्ति साराः-प्रधानाः स्थूलत्वेन शक्यव्यपदेशत्वाद् ये ते तथा। तत्र शङ्कासंशयकरणम् , काङ्घा-अन्यान्यदर्शनग्रहः, विचिकित्सा-फलं प्रति शङ्का, विद्वजुगुप्सा वा-साधूनां जात्यादिहीलनेति, परपापण्डा:-परदर्शनि नस्तेषां प्रशंसा-गुणोत्कीर्तनम् , परपाषण्डसंस्तव -फलं तत्परिचयः । तथा 'बन्धे' त्ति, बन्धो द्वीपदादीनां रज्ज्यादिना संयमनम् , 'वहे त्ति वधो यष्टयादिभिरताइनम् , 'छविच्छेप ति शरीरावयवच्छेः 'अइभारे' त्ति अतिभारारोपण तथाविधशक्तिविकलानां महाभारारोपणम् , 'भत्तपाणवोच्छेग' त्ति अशनपानी यायप्रदानम् , इहाय विभागः पूज्यक्तः-"बन्धवह छविछेदं अइभारं भत्तपाणवोच्छेयं । कोहादिसियमणो गोमण्याईण णो कुज्जा" ||१|| तथा "न मारयामीति कृतवतस्य, विनैव मृत्यु क इहातिचारः । निगद्यते यः कुपितः करोति, व्रतेऽनपेक्षस्तदसौ
१ आणंदा इ क. ग,