SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः १ अध्यय| नम्। ॥९॥ CARREARRAKAR ॥९॥ माहुरयविहिपरिमाणं करेइ, 'नम्नस्थ एगेणं पालङ्गामाहुरएणं, अबसेसं माहुरयविहिं पच्चक्खामि' ३। तयाणन्तरं च णं जेमणविहिपरिमाणं करेइ, 'नन्नत्थ सेहंबदालियबेहि, अबसेसं जेमगविहिं पच्चक्खामि' ३। तयाणन्तरं च णं पाणियविहिपरिमाणं करेइ, 'नन्नत्थ एगेणं अन्तलिक्खोदएणं, अबसेसं पाणियविहिं पच्चक्खामि' ३। तयाणन्तर च णं मुहवासविहिपरिमाणं करेइ, 'ननत्थ पश्चसोगन्धिएणं तम्बोलेणं, अवसेसं मुहवासविहिं पच्चक्खामि' ३, ६। तयाणन्तरं च णं चउन्विहं अणहादण्डं पच्चक्खाइ, तंजहा-अवज्झागायरियं पमायायरियं हिंसप्पयाणं पावकम्मोवएसे ३,७। त्ति कलायाः चणकाकारा धान्यविशेषाः, मुद्गा माषाश्च प्रसिद्धाः, 'सारइएणं गोघयमण्डेग' ति शारदिकेन-शरत्कालोत्पन्नेन गोघृतमण्डेनगोघृतसारेण, 'साग' त्ति शाको वस्तुलादिः, 'चूचुसाए' त्ति चूचुशाकः, सौवस्तिकशाको मण्डूकिकाशाकश्च लोकप्रसिद्धा एव, 'म हुरय' त्ति अनम्लरसानि शालनकानि, 'पालङ्ग' त्ति वहीफलविशेषः, 'जेमण' त्ति जेमनानि बटकपूरणादीनि, 'सेहंबदालियबेहि' ति सेधे सिद्धौ सति यानि अम्लेन-तीमनादिना संस्क्रियन्ते तानि सेधाम्लानि, यानि दाल्या मुद्रादिमय्या निष्पादितानि अम्लानि च तानि दालिकाम्ला नीति सम्भाव्यन्ते, 'अन्तलिक्खोदय' ति यज्जलमालमाकाशात्पतदेव गृह्यते तदन्तरिक्षोदकम् , 'पञ्चसोगन्धिएण' ति पञ्चभिः-एलालबङ्गकपूरककोलजातीफललक्षणैः सुगन्धिभिव्यैरभिसंस्कृां पञ्चसौगन्धिकम् । 'अणादण्ड' ति अनन-धर्मार्थकामध्यतिरेकेण दण्डोऽनर्थदण्डः, 'अवज्झाणायरिय' ति अपध्यानम्-आरौिद्ररूपं तेनाचरितः-आसेवितो योऽनर्थदण्डः स तथा तम् , एवं प्रमादाचरितमपि, नवरं प्रमादो विकथारूपोऽयमिततैल पाजनधरणादिरूपो बा, हिंस्र-हिंसाकारि शस्रादि तत्प्रदान-परेषां समर्पणम् , 'पापकर्मोपदेशः'-'क्षेत्राणि कृषत' इत्यादिरूपः, ॥६॥
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy