SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः SECRECRUARRES ॥८॥ ३। तयाणन्तरं च पं ध्रुवणविहिपरिमाणं करेइ, 'नन्नत्थ अगरुतुरुक्कधूवमादिएहिं, अपसेसं धूवणविहिं पच्चक्खा ४१ अध्यय मि'३। तयाणन्तरं च णं भोयणविहिपरिमाणं करेमाणे पेज्जविहिपरिमाणं करेइ, 'मन्नत्थ एगाए कटपेज्जाए, अब- नम् । सेसं पेज्जविहिं पच्चक्खामि' ३। तयाणन्तरं च णं भवसविहिपरिमाणं करेइ, 'नम्नत्य एगेहिं घय प्रणेहि खण्डखज्जएहिं वा, अबसेसं भक्खविहिं पच्चखामि' ३। तयाणन्तरं च ओदणविहिपरिमाणं करेइ, 'नन्नत्य कलमसा- ॥८॥ लिओदणेणं, अवसेसं ओदणविहिं पच्चक्खामि'३। तयाणन्तरं च पं. सूवविहिपरिमाणं करेइ, 'नन्नत्य कलायमूवेण वा मुग्गमाससवेण वा, अवसेसं सूवविहिं पच्चक्खामि' ३ । तयाणन्तरं च णं घयविहिपरिमाणं करेइ, 'नम्नत्थ सारइएणं गोषयमण्डेणं, अबसेसं घयविहिं पच्चक्खामि' ३। तयाणन्तरं च णं सागविहिपरिमाणं करेइ, · नन्नत्थ चुच्चूसाएण वा मुत्थियसाएण वा मण्डक्कियसाएण या, अबसेसं सागविहिं पच्चक्खामि' ३। तयाणन्तरं च णं शब्दप्रयोगेऽपि प्राकृतत्वात्पञ्चम्यर्थ तृतीया पदव्येनि । 'खोमजुयलेन' ति कार्पासिकवयुगलाइन्यत्र । 'अगरु'त्ति अगुरुर्गन्धद्रव्यवि शेषः । 'सुद्धपउमेणं' ति कुमान्तरवियुनं पुण्डरीक बा शुद्धपद्म ततोऽन्यत्र । 'मालइकुसुमदास' त्ति जातिपुष्पमाला । 'मढकणे जाहिं' ति मृष्टाभ्याम्-अचित्रवद्भया कर्णाभरणविशेषाभ्याम् , 'नागमुद्द' त्ति नामाङ्किता मुद्रा-अंगुलीयकं नाममुद्रा । 'तुरुकधू।' त्ति सेल्हकलक्षणो धूपः, 'पेज्जविहि' ति पेयाहारप्रकारम्, 'कट्टपेज' त्ति मुद्गान्यूिपो वृततलिततन्दुलपेया वा । 'भक्त' ति खरविशदम यहार्य भक्षयभित्यन्यत्र रुढम् , इह तु पम्यान्नमात्रं तद्विवक्षितम् , 'चयपुण्ण' ति धूतपूराः प्रसिद्धाः, 'खण्डखज' त्ति 'खण्डलिप्सानि खाध नि अशोकवर्तयः खण्डखाद्यानि, 'ओ ण' ति ओइनः-कूर, 'कलमसालि' ति पूर्वदेशप्रसिद्धः, 'सूब' त्ति सूपः कूरस्थ द्वितीयाशनं प्रसिद्ध एव, कल.यसूत्रे' १ वत्थु ग-घ. तुंब० ख. C RECOREOG
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy