________________
उपासक
दशाः
॥७॥
"
अवसेसं फलविहिं पच्खामि ३ जन्मङ्गविदिपरिमाणं करेह, 3 " नन्वत्थ सागसह सपागेहिं deaहिं, असं अङ्गविपिवामि २। तयन्तरं च गं उच्चणाविहिपरिमाणं करेs, 'नन्नत्य एगेणं सुरहिणा गन्धणं असे उच्चणानि पच्चापि ३ | तयाणन्तरं चणं मज्जगविदिपरिमाणं करेरे, 'मन्नत्थ अहिं उट्टिएहिं उदगस्स परहिं, असे मज्जणविधि पच्चक्वामि ३ | तयान्तरं चणं वत्यविहिपरिमाणं करे, 'नन्नत्य एवं खोडवणं, असं वत्यविहिं पच्चखामि ३ | तयाथन्तरं चणं विलेणविहिपरिमाणं करे, 'नत्थ अगुरुकुंकुमचन्दणमादिर, असे विवि पच्चरखापि ३ | वाणन्तरं चणं पुष्पविहिपरिमाणं करे? ' नन्नत्थ एगेगं सुपउने मासुमा वा अवसेसं पुप्फविधि पच्चस्थामि ३ | तयाणन्तरं चणं आभरणवरिपरिमाणं करेइ, नन्नत्यमज्जरहि नाममुदाए य, असेसं आमरणविदि पच्चक्खामि 'वाह' तियानपत्रे उभोगपरिभोग' त्ति उपयुज्यते-पौनःपुन्येन सेव्यत इत्युपभोगो भवनवसनवनितादिः परिभुज्यते सकृदासेयत इति परिभोगः- आहारकुसुमविलेपनादिः व्यत्ययो वा व्याख्येय इति । 'उहणिय' त्ति स्नानजलार्द्रशरीरस्य जललूपणवस्त्रम्, ‘गन्धकासाईए' त्ति गन्धा काषायेण रक्ताशादिका गन्धकापानी तस्याः | 'दन्तवर्ण' ति दन्तपवनं दन्त नापकर्षणकाष्ठम्, 'अह्न महुए' यष्टीमधुना - मधुररसवनस्पतिविशेषेण, 'खीरामलणं' ति अवद्धास्थिकं क्षीरमिव मधुरं वा यदामलकं तस्मा दन्यत्र । 'सयपागसहस्सपागेहि' ति द्रव्यशतस्य सत्कं कायशतेन सह पत्ते कापणशतेन वा तच्छतपाकम् एवं सहस्रपाकमपि, 'ए' ति गन्धद्रव्याणामुपलकुण्ठादीनां 'अट्टओ' त्ति चूर्ण गोधूमचूर्ण वा गन्धयुक्तम् तस्मादन्यत्र । 'उट्टिएहिं उद्गरस घडएहि ' ति । उष्ट्रिका - बृहन्मृन्मयभाण्डं तत्पूरणप्रयोजना ये घटास्त उष्ट्रिकाः, उचितप्रमाणा नातिलघवो महान्तो वेत्यर्थः, इह च सर्वत्रान्यत्रेति
अध्यय
नम् ।
11911