SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ उपासक दशा: १ अध्यय नम् । ॥६॥ ॥६॥ सव्वं हिरणसुवण्णविहिं पच्चक्खामि' ३ । तथाणन्तरं च णं चउप्पयविहिपरिमाणं करेइ, 'ननत्य चउहि वएहिं दसगोसाहस्सिएणं वएणं, अबसेसं सगं चउप्पयविहिं पच्चक्खामि' ३। तयाणन्तरं च णं खेतवत्थुविहिपरिमाणं करेइ, 'नम्नत्थ पश्चहिं हलसएहिं नियत्तणसइ एणं हलेणं, अबसेसं सव्वं खेत्तवात्थुविहिं पच्चक्खामि'३। तयाणन्तरं | च णं सगडविहिपरिमाणं करेइ, 'नम्नत्य पञ्च िसगडसरहिं दिसायत्तिएहि पञ्चहि सग इसरहिं संवाहणि एहि, तू अवसेसं सलं सगडविहिं पच्चक्खामि ३। तयाणन्तरं च णं वाहणविहिपरिमाणं करेइ, नन्नत्य चउहि वाहणेहिं दिसायत्तिएहिं, चउहि वाहणेहिं संवाहणि एहिं, अब मेसं सव्वं वाहणविहिं पच्चक्खामि' ३, ५। तयाणन्तरं च | णं उपभोगपरिभोगविहिं पच्चक्खाएमाणे उल्लशियारिहिपरिमाणं करेइ, 'ननत्थ एगाए गन्ध कासाईए, अबसेसं सव्वं उल्लणियाविहि पच्चक्खामि ३। तयाणन्तरं च दन्तवणविहिपरिमाणं करेइ, नन्नत्य एगेणं अल्ललट्टीमहएणं, अवसेसं दन्तवणविहिं पच्चकमामि' ३। तयाणन्तरं च णं फलविहिपरिमाणं करेइ, 'नन्नत्य एगेणं खीरामल एणं, भार्यायाः, स्वस्येति गम्यते, एतदेव स्पष्टयन्नाह-अवशेष तद्वज मैथुनविधि-तत्यकारं तत्कारणं वा, वृद्धव्याख्या तु 'नन्नाथ त्ति अन्यत्र तां वर्जयित्वेत्यर्थः । हिरणं नि-जनं सुवी-प्रती विधिः-प्रकार:, 'नन्नत्य तिन-नैव कोमीन्छां हिरण्या, अन्यत्र चतमृभ्यो हिरण कोटीभ्यः ता वजगिल्वे पयः, 'अबसे ति शेप त तितिक्तमित्येवं सत्रावसे या , वधु' त्ति-इस क्षेत्रमेव बस्तु क्षेत्रयस्तु, ग्रन्थान्तरे तु क्षेत्रं च वास्तु च-गृह क्षेत्रवान इनि माया पो. नियत्तणसहाण' ति निवर्नन-भूमिपरिमाणविशेपो देशविदोपप्रसिद्धः, ततो निवर्तनशतं कर्षगीयत्वेन यस्यास्ति तन्निवर्तनशतिकं तेन, सिायत्तिहि ति । दिग्यात्रा-देशान्तरगमनं प्रयोजनं येषां तानि दिग्याविकानि तेभ्योऽन्यत्र, 'संवाणिहि ति संवाहन क्षेत्रायिस्तृण काप्ठ्यान्यादेगुहादाबानयन तत्प्रयोजनानि सांबाह निकानि तेभ्योऽन्यत्र,
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy