SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः १ अध्यय नम् । गिहिधम्म पडियज्जिस्सामि । अहामुहं देवाणुप्पिया ! मा पडिवन्धं करेह ॥ ५. तए णं से आणन्दे गाहावई समणस्स भगवो महावीरस्स अन्तिए तपढमयाए शृलगं पाणाइवायं पच्चक्खाइ, 'जावजीवाए दुविहं तिविहेणं न कैरेमि न कारवेमि मणसा वयसा कायसा' १। रायाज-तरं च तं धूलगं मुसावायं पच्चक्खाइ, 'जावजीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा बयसा कायमा' २। तयाणन्तरं च णं थूलगं अदिण्णादाणं पच्चक्खाइ, 'जाव जीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा पयसा कायसा'३। तयाणन्तरं च णं सदारसन्तोसिए परिमाणं करेइ, 'नम्नत्थ एकाए सिवनन्दाए भारियाए, अबसेसं सव्वं मेहुणनिहिं पंच्चक्खामि मणसा वयसा कायसा ४। तथागन्तरं च णं इच्छाविहिपरिमाणं करेमाणे हिरण्णसुण्ण विहिपरिमाणं करेइ, नन्नत्थ चउहिं हिरण्णकोडीहिं निहाणपउत्ताहि, चउहिं बुड्डिपउत्ताहिं, चउहिं पवित्थरपउकाहि अबसेसं ५. 'तप्पढमयाए'त्ति । तेषाम्---अणुवतादीनां प्रथमं तत्प्रथमं तद्भावस्तत्प्रथमता तया, 'थूलग'ति बसविषयम् , 'जावज्जीवापत्ति यावती चासौ जीवा च-प्राणधारणं यावज्जीवा यावान् वा जीवः--प्राणधारणं यस्यां प्रतिज्ञायां सा यावज्जीवा तया, 'दुविह' ति करणकारणभेदेन द्विविधं प्राणातिपातम् , 'तिविहणं' ति मनःप्रभृतिना करणेन, 'कायस'त्ति सकारस्यागमिकत्वात्कायेनेत्यर्थः, न करोमीत्यादिनैतदेव व्यक्तीकृतम् । स्यूलमृपावा:-तीवसंकलेशातीवस्यैव, संक्लेशस्योत्पादकः । स्थूलकमदत्तादानं 'चौर' इति व्यपदेशनिबन्धनम्, खासः सन्तोपः स्वदारसन्तोषः स एवं स्वारसन्तोपिकः खदारसन्तोपिर्वा स्वदारसन्तुतिः, तत्र परिमाणं-बहुभि रिरुपजायमानस्य संक्षेपकरणम् , कथम् ? 'नन्नत्थेति न मैथुनमाचरामि अन्यत्र एकस्याः स्त्रियाः, किमभिधानायाः ? शिवनन्दायाः, किम्भूतायाः ? १ करेहि क २ करेइ न कारवेद सर्वत्र क. ख. ३ अत्तादाणं क. ४ संतोसीए ख. ग. ५ पञ्चक्वाइ सर्वत्र क. ख. ६ वढि० क.
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy