SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः १ अध्ययनम् । ॥४॥ ॥४॥ RRORRRRRRRRA लढे समाणे 'एवं खलु समणे जाव विहरइ, तं महाफलं जाय गच्छामि गं जाव पन्जुवासामि' एवं सम्पेहेइ, सम्पेहिता हाए सुद्धप्पावेसाइं जाव अप्पमहग्याभरणालङ्कियसरीरे सयाओ गिहाओ पडिणिक्खमइ, पडिनिक्खमित्ता सकोरण्टमल्लदामेणं छत्तेणं धरिजमाणेणं मणुस्सबग्गुरापरिक्खित्ते पायविहारचारेणं वाणियगामं नयरं मझमज्झणं निग्गच्छइ, निग्गच्छित्ता जेणामेव दुइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेत्ता बन्दइ नमसइ जाव पज्जुवासइ । तए णं समणे भगवं महावीरे आणन्दस्स गाहावइस्स तीसे य महइमहालियाए परिसाए जाव धम्मकहा, परिसा पडिगया, राया य गओ। ४. तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसम्म हट्टतुट्ट. जाव एवं वयासी-'सदहामि णं भन्ते ! निग्गन्धं पावयणं, पत्तियामि णं भन्ते ! निग्गन्थं पाययणं, रोएमि णं भन्ते ! निग्गंथं पावयणं, एवमेयं भन्ते !, अवित हमेयं भन्ते !, इच्छियमेयं भन्ते !, पडिच्छि यमेयं भन्ते !, इच्छियपडिच्छियमेयं भन्ते !, से जहेयं तुब्भे वयह' ति कटु जहा णं देवाणुप्पियाणं अन्तिए बहवे राईसरतलघरमाडम्बियकोडुम्बियसेविसेणावइसत्यवाहप्पभिईओ मुण्डा भवित्ता अगाराओ अणगारिय पव्यइया नो खलु अहं तहा संचाएमि मुण्डे जाव पब्बइत्तए, अहं गं देवाणुप्पियाणं अन्तिए पश्चाणुव्यइयं सत्तसिक्खावइयं दुवालसविहं १ मुण्डे क. स्व.
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy