________________
उपासक दशाः
१ अध्ययनम् ।
॥४॥
॥४॥
लद्धटे समाणे 'एवं खलु समणे जाव विहरइ, तं महाफलं जाव गच्छामि पं जाव पज्जुधासामि' एवं सम्पेहेइ, | सम्पेहिता हाए सुद्धप्पावेसाई जाव अप्पमहग्याभरणालकियसरीरे सयाओ गिहाओ पडिणिक्ख मइ, पडिनिक्खमित्ता सकोरण्टमल्लदामेणं छत्तेणं धरिजमाणेणं मणुस्सबगुरापरिक्खित्ते पायविहारचारेणं वाणियगामं नयरं मज्झंमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणामेव दुइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेता वन्दइ नमसइ जाव पज्जुवासइ । तए णं समणे भगवं महावीरे आणन्दस्स गाहावइस्स तीसे य महइमहालियाए परिसाए जाव धम्मकहा, परिसा पडिगया, राया य गो।
४. तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्म अन्तिए धम्म सोच्चा निसम्म हटतुटु० जाव | एवं वयासी-'सद हामि णं भन्ते ! निग्गन्धं पावयणं, पत्तियामि णं भन्ते ! निग्गन्थं पावयणं, रोएमि णं भन्ते ! निग्गंथं पावयणं, एवमेयं भन्ते !, अवितहमेयं भन्ते !, इच्छियमेयं भन्ते !, पडिच्छि यमेयं भन्ते !, इच्छियपडिच्छियमेयं भन्ते !, से जहेयं तुब्भे वय ह' ति कटु जहा णं देवाणुप्पियाणं अन्तिए बहवे राईसरतलबरमाडम्बियकोडुम्बियसेडिसेणावइसत्यवाहप्पभिईओ मुण्डा भवित्ता अगाराओ अणगारियं पव्वइया नो खलु अहं तहा संचाएमि मुण्डे जाव पव्वइत्तए, अहं णं देवाणुप्पियाणं अन्तिए पश्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं
१ मुण्डे
क.
ख.