________________
अध्यय
उपासक दशा:
नम् ।
॥२॥
॥२॥
SSACRORESEARCORRESRG
२. तेणं कालेणं तेणं समएणं अज्जमुहम्मे समोसरिए, जाव जम्बू पज्जुवासमाणे एवं वयासी-जइ णं भन्ते ! समणेणं भगवया महावीरेणं जाव सम्पत्तेणं छ?स्स अगस्स नायाधम्मकहाणं अयमढे पण्णत्ते, सत्तमस्स णं भन्ते ! अंगस्स उवासगदसाणं समणेणं जाव सम्पत्तेणं के अटे पण्णत्ते ? एवं खलु जम्बू ! समणेणं जाव | सम्पत्तेणं सत्तमस्स अंगस्स उवासगदसाणं दस अज्झयणा पण्णत्ता । तं जहा-आणन्दे १, कामदेवे य २, गाहावइ चुलणीपिया ३, सुरादेवे ४, चुल्लसयए ५, गाहावइकुण्डकोलिए ६, सदालपुत्ते ७, महासयए ८, नन्दिणीपिया | ९, सालिहीपिया १०॥
पढमं अज्झयणं । ३. जइ णं भन्ते ! समणेणं जाव सम्पत्तेणं सत्तमस्स अंगस्स उवासगदसाणं दस अज्झयणा पण्णत्ता पढमस्स णं भन्ते ! समणेणं जाव सम्पत्तेणं के अटे पण्णत्ते ? ॥
एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं वाणियगामे नामं नयरे होत्था । वणओ । तस्स णं वाणियगामस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए दुइपलासए नाम चेहए होत्था । तत्थ णं वाणियगामे नयरे जि
तेणं कालेणं तेणं समयेणे' इत्यादि। सर्वं चेदं ज्ञाताधर्मकथाप्रथमाध्ययनविवरणानुसारेणानुगमनीयम् , नवरं 'आनन्दे' इत्यादि रूपकम् । तत्रानन्दाभिधानोपासकवक्तव्यताप्रतिबद्धमध्ययनमानन्द एवाभिधीयते, एवं सर्वत्र । 'गाहवइत्ति गृह पतिः-ऋद्धिमद्विशेषः, 'कुण्डकोलिप'दि रूपकान्तः ।
१ लेत्तियापिया क-ख. सालिणेइपीया ड.