SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः १ अध्ययनम् । ॥१॥ ॥१॥ ॥ अहम् ॥ ॥ श्रीमत्सुधर्मस्वामिप्रणीतं श्रीमदभयदेवसूरिविरचितव्याख्यापेतम् ।। उपासकदशाङ्गम् । (उवासगदसाओ) १. तेणं कालेणं तेणं समएणं चम्पा नाम नयरी होत्था । वण्णओ। पुण्णभदे चेइए । वष्णो । श्रीवर्द्धमानमानम्य व्याख्या काचिद्विधीयते । उपासकदशादीनां प्रायो ग्रन्थान्तरेक्षिता ॥१॥ १-२ तत्रोपासकदशाः सप्तममङ्गम् , इह चायमभिधानार्थः-उपासकानां-श्रमणोपासकानां सम्बन्धिनोऽनुष्ठानस्य प्रतिपादिका दशाः-दशाध्ययनरूपा उपासकदशाः, बहुवचनान्तमेतद् ग्रन्थनाम । आसां च सम्बन्धाभिधेयप्रयोजनानि नामान्वर्थसामर्थनैव प्रतिपादितान्यवगन्तव्यानि । तथाहि-उपासकानुष्ठानमिहाभिधेयम् , तदवगमश्च श्रोतणामनन्तरप्रयोजनम् , शास्त्र कृतां तु तत्प्रतिबोधनमेव तत, परम्परप्रयो जनं तूभयेपामप्यपवर्गप्राप्तिरिति । सम्बन्धस्तु द्विविधः शास्त्रेष्यभिधीयते-उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च । तत्रोपायोपेयभावलक्षणः शास्त्रनामान्वर्थसामय॑नवासामभिहितः, तथाहि-इई शास्त्रमुपाय एतत्साध्योपासकानुष्ठानावगमश्चोपेयमित्युपायोपेयभावलक्षणः सम्बन्धः, गुरुपर्वक्रमलक्षणं तु सम्बन्ध साक्षादर्शयन्नाह-- ALSOURCECACANCHORK
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy