SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ उपासक १ परिशि ॥११॥ ४८. ४. लद्धा ३-तृतीयाङ्कनिर्देशात् “लद्धा, पत्ता, अभिसमन्नागया” इति पदत्रयं पश्यते । ४९ १. महावीरे जाव विहरइ-यावत्करणादौपपातिकस्थो ग्रन्थः आइगरे तित्थगरे सयंसंबुद्धे पुरिमुत्तमे जाव संपाविउकामे पुवाणुपुब्बि चरमाणे गामाणुग्गामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव चपाए नयरीए बहिं पुण्णभदै चेहए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे । ५६. २. उक्खेबो इति सपोद्घातः । स चेत्थम्-- जइ णं भन्ते ! समणेणं भगवया जाव संपत्तेणं उवासगदसाणं दोच्चस्स अज्झयणस्स अयमटूठे पण्णत्ते, तच्चस्स णं, भन्ते, के अठे पण्णत्ते ? ६०. ७. सिंघाडग जाव-यावत्करणात् । सिंघाडगतियच उक्कचच्चरच उमुहमहापहपहेसु । ७४. १. चेइयं जाव पज्जुवासणिज्जे-यावत्करगेन "विणएणं" इति पठयते । ८०. ८. नाइदूरे जाव पञ्जलिउड़ा-यावत्करणात् सुस्सूसमाणा नर्मसमाणा अभिमुहा विणपणं पञ्जलि उड़ा । ८१. २. उग्गा भोग्गा जाव पव्वइया-यावत्करणात् राइना इक्खागा खत्तिया नाया कोरब्बा खत्तिया माहणा भडा जोहा मल्लई मल्लईपुत्ता लेच्छई लेच्छईपुत्ता इभा इन्भपुत्ता चिच्चा हिरणं चिच्चा सुवण्ण एवं धन्नं धणं बलं वाहणं कोस कोडागारं पुरं अन्तेउरं चिच्चा विउलं धणकणगरयणमणिमोत्तियसंखसिलपवालसंतजारसावएज्ज विच्छइइत्ता विगोवइत्ता दाणं दाइयाणं परिभाइत्ता मुंडे भवित्ता अगाराओ अणगारियं पब्वइया ।
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy