________________
उपासक दशाः
॥ १११ ॥
९१. १. आसाएमाणी ४ - चतुः संख्याङ्कनिर्देशात् "आसाएमाणी विखाएमाणी परिभुञ्जेमाणी परिभाएमाणी” इति पदचतुष्टयं बोध्यम् । ९१. ४. मुच्छिया ४ - चतुःसंख्याङ्कनिर्देशात् “मुच्छिया गिद्धा लोला अज्ञोववन्ना" इति चत्वारि पदानि पठचन्ते ।
९१. ८. गोणमंसेहि सोल्लेहि य ४ - चतुः संख्याङ्कनिर्देशात् "गोणमंसेहि, गोणसोल्लेहि, गोणतलिएहि, गोणभजिएहि" इति पदचतुष्टयं पठचते ।
९१. ८. सुरं च ६ - पदसंख्याङ्कनिर्देशात् “सुरं, महुँ, मेरय, मज्जं, सीहुँ, पसन्नं" इति पदषट्कं पठयते ।
९३. २. उरालेणं जाव किसे यावत्करणात्
उरालेणं विउलेणं सस्सिरीएणं पयत्तेणं पलाहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगलेणं उद्गेणं उदारएणं उत्तमेणं महाणुभावेणं तबोकम्मेण सुक्के भुक्खे लुक्खे निम्मंसे निस्सोणिए किडकिडियाभूए अट्ठिचम्मावणद्धे किसे धमणिसंतए ।
९४. ७. ओह जाव झियाइ यावत्करणात्
ओह्मणसंकप्पा चिन्ता सोगागरसंपविट्ठा करयल नल्हत्यमुहा अट्टज्झाणोवगया भूमिगयदिट्टिया |
१ परिि
॥ १११