SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥ १११ ॥ ९१. १. आसाएमाणी ४ - चतुः संख्याङ्कनिर्देशात् "आसाएमाणी विखाएमाणी परिभुञ्जेमाणी परिभाएमाणी” इति पदचतुष्टयं बोध्यम् । ९१. ४. मुच्छिया ४ - चतुःसंख्याङ्कनिर्देशात् “मुच्छिया गिद्धा लोला अज्ञोववन्ना" इति चत्वारि पदानि पठचन्ते । ९१. ८. गोणमंसेहि सोल्लेहि य ४ - चतुः संख्याङ्कनिर्देशात् "गोणमंसेहि, गोणसोल्लेहि, गोणतलिएहि, गोणभजिएहि" इति पदचतुष्टयं पठचते । ९१. ८. सुरं च ६ - पदसंख्याङ्कनिर्देशात् “सुरं, महुँ, मेरय, मज्जं, सीहुँ, पसन्नं" इति पदषट्कं पठयते । ९३. २. उरालेणं जाव किसे यावत्करणात् उरालेणं विउलेणं सस्सिरीएणं पयत्तेणं पलाहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगलेणं उद्गेणं उदारएणं उत्तमेणं महाणुभावेणं तबोकम्मेण सुक्के भुक्खे लुक्खे निम्मंसे निस्सोणिए किडकिडियाभूए अट्ठिचम्मावणद्धे किसे धमणिसंतए । ९४. ७. ओह जाव झियाइ यावत्करणात् ओह्मणसंकप्पा चिन्ता सोगागरसंपविट्ठा करयल नल्हत्यमुहा अट्टज्झाणोवगया भूमिगयदिट्टिया | १ परिि ॥ १११
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy