________________
उपासक दशाः
॥१०९॥
उ० १०
विलं कसं गाढं चण्डं दुक्खं दुरहियासं वेयणं ।
४६. ९. हारविराइयवच्छं जाव दखदिसाओ उज्जोवेमाणं - - यावत्करणादौपपातिकस्थं असुरकुमारदेववर्णनं द्वितीयैकवचने परिणमय्य पठनीयम् । तच्च यथा
हारविराइयवच्छा कडगतुडियथंभियभुया अङ्गयकुंडलमट्टगंडतला कण्णपीढधारी विचित्तहत्थाभरणा विचित्तमालाम उलिम उडा कल्याणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणा भासुरखोंदी पलंबवणमालधरा दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं रूवेणं एवंफासेणं संघापणं संठाणेणं दिव्वाए इड्ढीए जुईए पभाए छायाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा ।
४७. २. देविन्दे देवराया जाव सक्कंसि सीहासांसि - यावत्करणादयं ग्रन्थः
वज्जपाणी पुरंदरे सयक्कड सहस्सक्खे मघवं पागसासणे दाहिणड्ढलोगहिवई बत्तीस विमाणस यसहस्सा हिवई एरावणवाहणे सुरिंदे अरयम्बरवत्थधरे आलइयमालम उडे नवहेमचारुचित्तचञ्चल कुण्डलविलिहिज्ज माणगण्डे भासुरबोंदी पलम्बवणमाले सोहम्मे कप्पे सोहमसि विमाणे सभाए सोहम्माए ।
४७. ३. सामाणियसाहस्सीणं जाव -- यावत्करणादयं ग्रन्थः-
तात्तीसार तायत्तीसगाणं चउन्हं लोगपालाणं अदृण्हं अग्गमहिसीणं सपरिवाराणं तिन्हं परिमाणं सत्तण्हं अणियाणं सत्तण्हं अणियाविणं च चउरासीणं आयरक्खदेवसाहस्सीणं ।
४८ २. दाणवेण वा जाव-यावत्करणादयं ग्रन्थः
जक्खेण वा रक्खसेण वा किंनरेण वा किंपुरिसेण वा महोरगेण वा ।
४८. ४. इड्ढी ६ पट्संख्याङ्कनिर्देशात् "इड्ढी, जुई, जसो, बलं, वीरियं, पुरिसक्कार परक्कमे" इति षट् पदानि पठयन्ते ।
१ परिवि
॥१०९ ॥