SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ४१ परिशिष्ट ARHAR ॥१०८॥ ।।१०८॥ CHASSE EEST HOUSES २५. १२. कज्जेसु जाव-यावत्करणात ४. ५. इत्यत्र निदि: कज्जेसु ...बवहारेसु य” इति ग्रन्थः । २९. २. सुके जाव किसे-यावत्करणात् सुक्के भुक्खे लुक्खे निम्मंसे निस्सोणिय किडि केडियाभूए अविचम्मावणद्धे किस्से धमणिसंतए । २९. ३. अज्झस्थिए ५-पश्चसंख्या निर्देशात "अज्झथिए, पथिए, चिन्तिए, मणोगए, संकप्पे” इति पञ्च पदानि पठितव्यानि । २९. ५. एबमाइक्खइ ४-चतुःसंख्याकनिर्देशात् “ एवं भासइ, एवं पण्णवेइ, एवं परुवेइ” इत्यधिक पदत्रयं पठनीयम् । २९. ७. अज्झथिए ४---चतुःसंख्याङ्कनिर्देश.त् " अज्झथिए, चिन्तए, मणोगए, संकप्पे" इत्येतत्पदचतुष्टयं ज्ञेयम् । ३२. ६, आलोएहि जाव तवोम्म-यावत्करणात “ पडिकमाहि" । ३२. ८. आलोइज्जइ जाब पश्विजिजज्जइ-चावत्करणात “पडिकमिज्जइ” । ३३. १. संकिए ३--व्यङ्कनिर्देशात् “संकिप, कंखिए, वितिगिच्छासमावन्ने” इति पदवयं ज्ञेयम् । ३४. १. आउक्खएणं ३---यङ्कनिःशात् आउखाणं, भवक्खएणं, ठिइक्खपणं” इति पदत्रय झयम् । ३४. ०. “निक्लेवो” इति पदेन निगमनं ज्ञेयम् । तद्यथाएवं खलु, जम्बू , समणेणं जाव उवासग:साणं पढमरस अज्झयणस्स अयम? पण्णत्ते त्ति वेमि । ४२.४ आसुरत्ते ५--पञ्चसंख्याङ्कनि शात् "आसुरत्ते, रुटे, कुविए, चण्डिक्किए मिसिमिसीयमाणे” इत्येतानि पश्च पदानि पठितव्यानि । ४२-५ सहइ जाव अहियासेइ-यावत्करणान "खमइ तिइक्खइ” इति पठनीयम् । ४२. ५. मुज्जलं जाव-यावत्करणात् ASHARA
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy