________________
उपासक दशाः
॥१०७॥
४०. २. अभिगयजीवाजीवेणं जाव अणइक्कमणिज्जेणं यावत्करणान्----
पुणावेणं आसव संवरनिज्जर किरिया हिगरणबन्ध मोक्खकुसलेणं असहिज्जेणं देवासुरनागसुवण्णजक्खरक्खसकिंनरकिंपुरिसगळ्यगन्धव्त्रमहोरगाइएहिं देवगणेहिं निन्याओ पावणाओ अणइकमाणेज्जेणं ॥
२४. ७. २ त्ता जाब सोहम्मे कप्पे -- यावत्करणात् उपासकदशासूत्रस्थः ३३-१० पुठे सोहम्मे कप्पे सोहम्मवडिंसगस्स" इति ग्रन्थः पठनीयः ।
२५. ४. कल्ले जाव जलन्ते--- यावत्करणात ज्ञाताधर्मकथास्था ग्रन्थः-
फल्लं पापा
रयभीए पुल्लुप्पलकमल कोमलुम्मिलियम अहापण्डुरे पभाए रत्तासोगपगास किंसुरसुयमुह गुञ्जद्धरागबन्धुजीवगपारावर्थचलणनयणपरहुयसुरत लोबणजासुरणकुमुमजलिय जलणतवणिज्जकल स हिंगुल यनिगररूवाइरङ्ग रेहन्तसस्सिरी वायरे अहकमेण ae are दिनकरकरपरपरावयारपारमि अन्ययारे कालातवकुंकुमेण खइअ व्व जीवलोए लोयणाविस आणु आसविगसन्तविसदसभि लोए कमलागरसण्डबोहर उट्ठियमि सूरे सहस्सरस्सिभि दिणयरे तेयसा जलन्ते ।
२५. ४. जहा पूरणो जाव जेट्ठपुत्तं यावत्करणात्-
विलं असणपाणखाइमसाइमं उवक्खडावेत्ता मित्तनाइनियग संबन्धिपरिजणं आमन्तेत्ता तं मित्तनाइनियगसंबन्धिपरिजणं विउलेणं कारेण य सकारेता संमाणेत्ता तस्सेव मित्त... जणस्स पुरओ जेदृपुत्तं कुडुम्बे ठवेत्ता |
४
२५. ७. २५. ९.
२५. ४. असणं ४-अत्र चतुः संख्याङ्क निर्देशात् " असणं पाणं खाइमं साइमं " इति चत्वारि पदानि पठितव्यानि । पुष्क ९ – अत्र पञ्चसंख्याङ्क निर्देशात् 'पुण्फवत्थगन्धमल्लालंकारेणं' इति पञ्च पदानि पठितव्यानि । आलम्वर्ण ४ - अत्र "आलम्बणं पमाणं आहारे चक्खु" इति चत्वारि पदानि पठितव्यानि ।
१ परिशिष्ट
॥१०७॥