SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥१०७॥ ४०. २. अभिगयजीवाजीवेणं जाव अणइक्कमणिज्जेणं यावत्करणान्---- पुणावेणं आसव संवरनिज्जर किरिया हिगरणबन्ध मोक्खकुसलेणं असहिज्जेणं देवासुरनागसुवण्णजक्खरक्खसकिंनरकिंपुरिसगळ्यगन्धव्त्रमहोरगाइएहिं देवगणेहिं निन्याओ पावणाओ अणइकमाणेज्जेणं ॥ २४. ७. २ त्ता जाब सोहम्मे कप्पे -- यावत्करणात् उपासकदशासूत्रस्थः ३३-१० पुठे सोहम्मे कप्पे सोहम्मवडिंसगस्स" इति ग्रन्थः पठनीयः । २५. ४. कल्ले जाव जलन्ते--- यावत्करणात ज्ञाताधर्मकथास्था ग्रन्थः- फल्लं पापा रयभीए पुल्लुप्पलकमल कोमलुम्मिलियम अहापण्डुरे पभाए रत्तासोगपगास किंसुरसुयमुह गुञ्जद्धरागबन्धुजीवगपारावर्थचलणनयणपरहुयसुरत लोबणजासुरणकुमुमजलिय जलणतवणिज्जकल स हिंगुल यनिगररूवाइरङ्ग रेहन्तसस्सिरी वायरे अहकमेण ae are दिनकरकरपरपरावयारपारमि अन्ययारे कालातवकुंकुमेण खइअ व्व जीवलोए लोयणाविस आणु आसविगसन्तविसदसभि लोए कमलागरसण्डबोहर उट्ठियमि सूरे सहस्सरस्सिभि दिणयरे तेयसा जलन्ते । २५. ४. जहा पूरणो जाव जेट्ठपुत्तं यावत्करणात्- विलं असणपाणखाइमसाइमं उवक्खडावेत्ता मित्तनाइनियग संबन्धिपरिजणं आमन्तेत्ता तं मित्तनाइनियगसंबन्धिपरिजणं विउलेणं कारेण य सकारेता संमाणेत्ता तस्सेव मित्त... जणस्स पुरओ जेदृपुत्तं कुडुम्बे ठवेत्ता | ४ २५. ७. २५. ९. २५. ४. असणं ४-अत्र चतुः संख्याङ्क निर्देशात् " असणं पाणं खाइमं साइमं " इति चत्वारि पदानि पठितव्यानि । पुष्क ९ – अत्र पञ्चसंख्याङ्क निर्देशात् 'पुण्फवत्थगन्धमल्लालंकारेणं' इति पञ्च पदानि पठितव्यानि । आलम्वर्ण ४ - अत्र "आलम्बणं पमाणं आहारे चक्खु" इति चत्वारि पदानि पठितव्यानि । १ परिशिष्ट ॥१०७॥
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy