SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः 1/१ परिशिष्ट ॥१०६॥ ॥१०६॥ वित्त विस्थिण्णविउलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजायसवरयाए आओगपओगसंपउत्ते विच्छड्डियप उरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए पडिपुण्णजंतकोसकोदागाराउधागारे घलवं दुबलपच्चामित्त ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं ओहयसर्नु निह यसत्तुं मलि यसत्तुं उद्धियसत्तुं निज्जि यसत्तुं पराइयसत्तुं ववगयदुभिक्खं मारिभयविप्पमुक्क खेमं सिवं सुभिक्खं पसंतड़िबड़मरं रज्ज पसासेमाणे विहरइ ।। ३-१. अहढे जाव अपरिभाए-यावत्करणादौपपातिकस्थो ग्रन्थो द्रष्टव्यः। स यथा अडढे दित्ते वित्त वित्थिण्णविउलभवणसयणासणजाणवाहणे बहुधणबहुजायरूवरयए आओगपओगसंपउत्ते विच्छड़ियपरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूग. बहुजणस्स अपरिभूए । ३-४, राईसर जाव सत्थवाहाणं--यावत्करणात ४-५१ निर्दिष्टो ग्रन्थः पठितव्यः । ३-७. अहीण जाव सुरुवा---यावत्करणादोपपातिकस्थो ग्रन्थः पठ्यते । स यथा--- अहीणपडिपुण्णपश्चिन्दियसरीरा लक्खणवाणगुणोक्वेया माणुम्माणपमाणपडिपुण्णसुजायसव्वङ्गसुभरङ्गी ससिसोम कारकंतपियदसणा हुरूवा। ३-८. सह जाव पञ्चविहे--यावत्करणात--सहफरिसरसम्वगन्धे पञ्चविहे । ५. ११. परिसाए जाव धामकहा-यावत्करणाहौषपातिकस्थो प्रन्थः-- 'इसिपरिसाग मुणिपरिसाए जइपरिसाए देवपरिसाप' इत्यादि पाठः टीकाकृद्भिल्लिखितो व्याख्यातश्च ४५ तमे पृष्टे । ४. ८. हतुट जाब-यावत्करणान हतुट्ठचित्तमागन्दिा पीइमणे परमसोमणस्सिए हरिसबसविसप्पमाणहिया । ६. १. पाचकावामि ३-अत्र तृतीयोऽङ्कः "मणमा व पसा कायसा" इत्येतत्पनत्रयमुद्दिश्य निर्दिष्टः । OSASSOORTEROS
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy