SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥१०५॥ २७ बच्छे सिरिवच्छंकियवच्छे अकरंडुयकणगरुययनिम्मलसुजा यनिरुवयदेहधारी अट्टसहस्सपडिपुण्णवरपुरिसलक्खणवरे संनयपासे संगयपासे सुंदरपासे सुजायपासे मित्रमाइयपीणरइयपासे उज्जुयसमसहियजच्चतणुकसिणणिद्ध आइज्जल हरमणिज्ज रोमराई झसविहगसुजायपीणकुच्छी झसोयरे सुइकरणे परमवियडणाभे गंगावत्तपयाहिणावत्ततरं गर्भंगुर र विकिरणतरुणबोहिय अकोसा यंतप उमगंभीरवियडणाभे साहयसोणंदमुसपणणिकरियरकणगच्छरु सरिसवरवइवलियमज्झे पमुइववरतुरगसीहवरवट्टियकडी वरतुरगसुजा गुज्झदे से आइह उव्वणिरुवलेवे वरवारणतुविक्कमविलसियगई गयससणसुजायसंनिभोरू समुग्गणिमागूढजाणू एणीकुरुविंदावत्तवट्टाणुपुव्वजंघे संठियसुसिलिट्ठ विसिदृगूढगुल्फे सुप्पइट्टिय कुम्मचारुचलणे अणुपुत्र्व सुसंहयंगुलीए उन्नयतणुतं वणिक् खे रतुप्पलपत्तमभ्यसुकुमालकोमलतले अट्ठसहस्सवरपुरिसलक्खणधरे नगनगरमगरसागरचक्कं कवरंगमंगलंकियचलणे विसिगुरूवे हुयवहनिद्धूमजलियतडितडिय तरुणविकिरण सरिसतेए अणासवे अममे अकिंचणे छिन्नसोए निरुत्रलेवे ववगयपेमरागोसमोहे निग्गन्थस्स पावयणस्स देसए सत्यनायगे पट्टावए समणगपई समणगविंदपरियड्ढिए च उत्तीसबुद्धवयणा इसेस पत्ते पणतीस सच्चवयणाइसेसपत्ते आगासगएणं चक्केणं आगासगएणं छत्ते आ याहिं चामराहिं आगासफालिया मणं सपायवीद्वेगं सीहासणेणं धम्मज्झएणं पुरओ पकढिज्ज माणणं चउदसहिं समणसाहस्सी हिं छत्तीसाए अज्जियासाहस्सीहिं सद्धिं संपरिवुडे पुत्र्वाणुपुव्वि चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुद्देणं विहरमाणे || २- ९. नगरवर्णनं नगरीवर्णनेन समानम् । ३- १. राजवर्णनमौपपातिकान् यथा महयाहिमवंत मलय मंदरम हिंदसारे अतविद्धदोहराय कुलवंससुप्पसूए निरंतरं रायलकखणविराइयंगमंगे बहुजणबहुमाणपूइए सव्यगुणसमिद्धे वत्तिए मुइए मुद्धाहिसित्ते माउपिउसुजाए दयपत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिदे जणवयपिया जणवयपाले जणवयपुरोहिए सेउकरे केकरे नरपवरे पुरिसबरे पुरिससीहे पुरिसवग्धे पुरिसासीविसे पुरिसवरपुंडरीए पुरिसवरगंधहत्थी अड्ढे दित्ते १ परिशिष्ट ॥ १०५ ॥
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy