SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ उपासक दशा: ॥९९॥ दस अज्झयणं। १० अध्य यनम् । १. दसमस्स उक्खेवो । एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं सावत्थी नयरी। कोटुए चेइए। जिय- 18I सत्त । तत्थ णं सावत्थीए नयरीए सालिहीपिया नाम गाहावई परिवसइ । अड़े दित्ते । चत्तारि हिरण्णकोडीओ ॥९९॥ निहाणपउत्ताओ, चत्तारि हिरणकोडीओ बुड्डिपउत्ताओ, चत्तारि हिरण्णकोडीश्रो पवित्थरपउत्ताओ । चत्तारि | वया दसगोसाहस्सिएणं बएणं । फग्गुणी भारिया । सामी समोसढे । जहा आणन्दो तहेव गिहिधम्म पडिवज्जड. जहा कामदेवो तहा जेहें पुतं ठवेत्ता पोसह सालाए समणस्स भगवओ महावीरस्स धम्मपण्णत्तिं उबसम्पजिणं विहरइ । नवरं निरुवसग्गाओ एकारसवि उवासगपडिमाओ तहेव भाणियव्वाओ। एवं कामदेवगमेणं नेय जाव मोहम्मे कप्पे अरुणकीले विमाणे देवत्ताए उववन्ने । चत्तारि पलिभोवमाई ठिई, महाविदेहे वासे सिज्झिहिइ॥ २. दसण्हषि पणरसमे संवच्छरे बट्टमाणाणं चिन्ता। दसहवि वीसं वासाई समणोवासयपरियाओ ॥ एवं | खलु जम्बू ! समणेणं जाव सम्पत्तेणं सत्तमस्स अगस्स उवासगदसाणं दसमस्स अज्झयणस्स अयमद्वे पण्णत्ते । नवमदशमे च कण्ठय एवेति प्रत्यध्ययनमुपक्षेपनिक्षेपावभ्यूह्य वाच्यौ । तथा एवं खलु जम्यू !' इत्यादि उपासकदशानिगमनवाक्यमध्येयमिति ॥ OR RECORR १४
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy