________________
उपासक दशाः
४९ अध्यय
नम्। ॥९॥
॥९॥
नवमं अज्झयणं। १. नवमस्स उक्खेवो । एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं सावत्थी नयरी । कोढए चेइए । जिय5 सत्तूराया । तत्थ णं सावत्थीए नयरीए नन्दिणीपिया नाम गाहावई परिवसइ । अड्डे । चत्तारि हिरण्णकोडीओ
निहाणपउत्ताओ, चत्तारि हिरणकोडीओ बुड्रिपउत्ताओ, चत्तारि हिरणकोडीओ पवित्थरपउत्ताओ, चत्तारि वया दसगोसाहस्सिएणं वएणं । अस्सिणी भारिया । सामी समोसढे । जहा आनन्दो तहेव गिहिधम्म पडि.
वजइ । सामी बहिया विहरइ । तए णं से नन्दिणीपिया समणोबासए जाए, जाव विहरइ । तए णं तस्स नन्दि४ णीपियस्स समणोवासयस्स बहूहिं सीलव्धयगुण० जाघ भावेमाणस्स चोदस संवच्छराई वइकन्ताई। तहेव जेहें * पुत्तं ठवेइ, धम्मपण्णत्ति, वीसं वासाई परियागं, नाणतं अरुणगवे विमागे उपवाओ। महाविदेहे वासे सिज्झि
हिइ । निक्खेवो ॥