SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥१००॥ ३. वाणियगामे चम्पा दुवै य वाणारसीए नयरीए । आलभिया य पुरवरी कम्पिल्लपुरं च बोद्धव्यं ॥ १ ॥ पोलासं रायगि सात्थीए पुरीए दोन्नि भवे । एए उवासगाणं नयरा खलु होन्ति बोद्धव्या ||२|| सिवनन्द भद्द सामा धन बहुल पूस अग्गिमित्ता य । रेवइ अस्सिणि तह फग्गुणी य भज्जाण नामाई ||३|| ओहिणाण पिसाए माया वाहिणउत्तरिज्जे य । भज्जा य सुव्त्रया दुव्वया निरुवसग्गया दोनि ॥४॥ अरुणे अरुणाभे खलु अरुणप्पहअरुणकन्तसि य । अरुणज्झए य छट्ठे भूय वडिंसे गवे की ले ॥ ५ ॥ चालीस असीई सही सही य सहि दस सहस्सा । असिई चत्ता चत्ता एए वइयाण य सहस्सा ॥६॥ वारसारस चवीसं तिविहं अरसाई नेयं । धन्ने ति चोवीसं वारस वारसें य कोडीओ ||७| ३ तथा पुस्तकान्तरे सप्रहगाथा उपलभ्यन्ते, ताश्चेमाः वाणियगामे १ चम्पा दुवै य २-३ वाणारसीए नयरी ६ । आलभिया य पुरवरी ५ कम्पिल्लपुरं च बोद्धव्वं ६ ॥१॥ पोलासं ७ रायगि ८ सावत्थीए पुरीए दोन्नि भवे ९-१० । एए उवासगाणं नयरा खलु होन्ति बोद्धवा ||२|| सिवनन्द १ भद्द २ सामा ३ धण ४ बहुल ५ पूस ६ अग्गिमित्ता ७ य । रेवइ ८ अस्मिणि ९ तह फग्गुणी १० य भज्जाण नामाई || ३ || ओहिण्णाण १ पिसाए २ माया ३ वाहि ४ धण ५ उत्तरिज्जे ६ य । भज्जा य सुव्वया ७ दुव्वया ८ निरुवसग्गया दोन्नि ९-१०।१४।। अरुणे १ अरुणाभे २ खलु अरुण पह ३ अरुणकन्त ४ सिट्टे ५ य । अरुणझए ६ य छडे भूय ७ बर्डिसे ८ गवे ९ कीले १० ||५|| शिष्टादिनामान्यरुणपदपूर्वाणि दृश्यानि अरुणशिष्टमित्यादि । एताश्च पूर्वोक्तानुसारेण वसेयाः । यदिह न व्याख्यातं तत्सर्वं ज्ञाताधर्मकथाव्याख्यानमुपयुक्तेन निरूप्यावसेयमिति । १० अध्ययनम् । ॥१००॥
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy