SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥९५॥ तर णं तस्स महासयगस्स रेवई गावइणी मत्ता जाव विकडेमाणी २ जेणेव पोसहसाला जेणेव महासयए तेणेव उवागच्छ, उवागच्छित्ता मोहुम्माय० जाव एवं वयासी तहेब जाव दोच्यम्पि तच्चपि एवं वयासी । तर गं से महासयए समणोवास र रेवईए गाहावइणीए दोच्चपि तच्चम्पि एवं वृत्ते समाणे आसुरुते ४ ओहिं पजइ, परंजिता ओहिणा आभोएइ आभोएत्ता रेवई गाहावइणिं एवं वयासी - जाव उववज्जिहिसि । नो खल कप गोयमा ! समगोवासगस्स अपच्छिम० जाव झुसियसरीरस्स भत्तपाणपडियाक्खियस्स परो सन्ते तच्चेहिं तहिएहिं सम्भूएहिं अणिहिं अन्तेहिं अपिएहि अमणुण्णेहि अमणामेहिं वागरणेहिं वागरितए, तं गच्छ गं देवापिया ! तुमं महासययं समणोवासयं एवं वयाहि नो खलु देवाणुपिया ! कप्पड़ समणोवासगस्स अपच्छिम० जाव भक्त्तपाणपडियाइक्खियस्स परो सन्तेहिं जाव वागरितए । तुमे य णं देवाणुपिया ! रेवई गाहावरणी संतेहि ४ अणिद्वेर्हि ६ वागरणेहिं बागरिया, तं गं तुमं एयस्त ठाणस्स आलोएहि जाव जहारिहं च पायच्छित्तं पडिवज्जाहि' । तर णं से भगवं गोयमे समस्त भगवओ महावीरस्स 'तह'ति एयमहं विणणं पडिसुणेइ, पडिसुणेता तओ पडिणिक्खम, पडिनिक्खमित्ता रायगिहं नयरं मज्झंमज्झेणं अणुष्पविसर, अणुपविसित्ता जेणेव महासयगस्त समणोवासयस्स गिहे जेणेव महासयर समणोवासए तेणेव उवागच्छइ । तर णं ८ 'नो खलु कप्पइ गोयमेत्यादि । 'सन्तेहिं ति सद्भिर्विद्यमानार्थे, 'तच्चेहिं'ति तथ्यैस्तस्वरूपैर्वाऽनुचारिकैः 'तहिएहिं'ति तमेवोक्तं प्रकारमा नै मात्रयाऽपि न्यूनाधिकैः किमुक्तं भवति ? - सद्भूतैरिति, अनिद्वैः - अवाञ्छितैः, अकान्तैः - स्वरूपेणाकमनीयैः, ८ अध्यय नम् । ॥९५॥
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy