SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ उपासक ८ अध्यय दशाः नम् । १९४॥ ॥१४॥ रेवइ ! अपत्थियपत्थिए ! ४ एवं खलु तुम अन्तो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया समाणी अदुहष्ट सट्टा असमाहिपत्ता कालमासे कालं किच्चा अहे इमीसे रयणप्पभाए पुढबीए लोलुयच्चुए नरए चउरासीइवाससहस्सटिइएसु नेरइएमु नेरइयत्ताए उववजिहिसि । तए णं सा रेवई गाहावइणी महासयएणं समणोवासएणं एवं वुत्ता समाणी एवं वयासी-'रुटे णं ममं महासयए समणोवासए, हीणे णं ममं महासयए समणोवासए, । अवज्झाया गं अहं महासयएणं समणोवासएणं, न नजइ णं अहं केणवि कुमारेणं मारिजिस्सामित्तिक? भीया तत्था तसिया उ.व्यग्गा सञ्जायभया सणियं २ पच्चोसक्कइ, पच्चोसक्कित्ता जेणेव सए गिहे तेणेव उवागच्छइ, उवागरिछता ओहय, जाव झियाइ। तए णं सा रेवई गाहावइणी अन्तो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया अदुहट्टर सट्टा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीइवाससहस्सटिइएसु | नेरइएसु नेरइयत्ताए उववना ।। ८. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे, समोसरणं, जाव परिसा पडिगया । 'गोयमा ! इ० समणे भगवं महावीरे एवं वयासो-'एवं खलु गोयमा ! इहेव रायगिहे नयरे ममं अन्तेवासी महासयए नाम समणो- | वासए पोसहसालाए अपच्छिममारण न्तियसंलेहणाए झूसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवककमाणे विहरइ । ७ 'अलसणति विचिकाविशेषलक्षणेन । तल्लक्षणं चेदम्- "नोर्थ व्रजति नाधस्तानाहारो न च पच्यते। आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः ॥१॥' इति ।। 'हाणे'त्ति प्रीत्या हीनः-त्यक्तः, 'अवझायत्ति अपध्याता दुर्व्यानविषयीकृता, 'कुमारेण ति दुःखमृत्युना ।।
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy