SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ उपासक दशाः ॥९३॥ २४ ६. तए णं से महासयए समणोवासए पढमं उवासगपडिमं उपसंपज्जित्ता णं विहरइ । पढमं अहासुतं जाब एक्कारसऽवि । तए णं से महासयए समणोवासए तेणं उरालेणं जाव किसे धमणिसन्तए जाए । तर गं तस्स महासययस्स समणोवासयस्स अन्नया कयाई पुञ्चरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स अयं अज्झथिए ४' एवं खलु अहं इमेणं उगलेणं जहा आणन्दो तहेव अपच्छिममारणन्तियसंलेहणाझूसियसरीरे भत्तपाणपडियाइक्खिए कालं माणे विहरइ । तए णं तस्स महासयगस्स समणोवासगस्स सुभेणं अज्झत्रसाणेणं जाव खओवसमेणं : ओहिणाणे समुपपन्ने । पुरत्थिमेणं लवणसमुद्दे जोयण साहस्सियं खेत्ते जाणइ पासह, एवं दक्खिणेणं पच्चत्थिमेणं, उत्तरेणं जाव चुल्लहिमवन्तं वासहरपव्वयं जाणइ पासर, अहे इमी से रयणप्पभाए पुढवीए लोलुयच्चुयं नरयं चरासी इवास सहसद्वियं जाणइ पासइ || ७. तए णं सा रेवई गाहावइणी अन्नया कयाइ मत्ता जाव उत्तरिज्जयं विकडूमाणी २ जेणेव पोसहसाला जेणेव महासयए समणोवासर तेणेव उवागच्छर, उवागच्छित्ता महासभ्यं तहेव भणइ, जाव दोच्चंपि तच्चपि एवं वयासी - 'हं भो तहेव । तए णं से महासयए समणोपास रेपईए गाहावइणीए दोच्चंपि तच्चपि एवं वृत्ते समाणे आसुरुते ४ ओहिं पउंज, परंजित्ता ओहिणा आभोएइ, आभोएता रेवई गाहावइणिं एवं वयासी- 'हं भो " सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे सारं सारङ्गलोचना. " ॥ तथा “द्विरष्टवर्षा योषित्पञ्चविंशतिकः पुमान् । अनयोनिरन्तरा प्रीतिः स्वर्ग इत्यभिधीयते" || ८ अध्यय नम् । ॥९३॥
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy