________________
CEO
उपासक दशाः
नम्।
॥१२॥
॥९२॥
MAHARANAGAR
| रेवई गाहावाणी मत्ता लुलिया विइण्यकेसी उत्तरि जयं विकडमाणी २ जेणेव पोसहसाला जेणेव महासयए IG समणोपासए तेणेव उवागच्छइ। उवागच्छिता मोहम्मायजणणाई सिङ्गारियाई इस्थिभावाई उवदंसेमाणी २
ल महासययं समणोवासयं एवं बयासी-हं भो महासयमा ! समणोवासया ! धम्मकामया पुण्णकामया सग्गका४ मया मोक्खकामया धम्मकलिया ४ धम्मपिवासिया ४ किणं तुम्भं देवाणुप्पिया ! धम्मेण वा पुण्णेण वा सग्गेण
वा मोक्खेण का? जणं तुमं पर सदि उसलाई जार मुञ्जमाणे नो विहरसि । तए णं से महासयए समणोपासए रेवईए गाहावइणीए एयमद्वं नो आढाइ, नो परियाणाइ, अणाढाइजमाणे अपरियाणमाणे तुसिणीए धम्मज्झाणोक्नए विहरइ । तए णं सारेबई गाहावाणी महासययं समणोवासयं दोच्चपि तच्चंषि एवं वयासी-'ह भो ! तं चेव भणह, सोऽवि तहेन जाव जमाढाइज्जमाणे अपरियाणमाणे विहरइ। तए णं सा रेवई गाहावाणी महासयएणं सरणोवास एणं अगाहाइजमाणी अपरियाणिज्जमाणी जामेव दिसि पाउब्भूया तामेव दिसि पडिगया ॥
EUROPERCORNER
५ 'मत्तत्तिसुगनिमावती, 'लुलिता' गवदोन णिता. स्खल पदेल्यर्थः, विकीर्णा--विक्षिप्ताः केशा चस्याः सा तथा, उत्तरीयक-उपरिवनवसनं विकर्षचन्ती, 'सोहोन्मादजनकान्-कामोद्दीपकान शारिकान्' 'मारसयतः, 'स्त्रीभावान-कटाक्षसन्दर्शनादीन् उपसन्दर्शयन्ती, 'हं मोति आमन्त्रणम् , महासयया! इत्यादविहरीतिपयवसानस्य रेवतीवाक्यस्यायमभिप्राय:-अयमेवास्य स्वों मोक्षो वा यद् मया सह विषयसुखानुभवनम् , धर्मानुष्ठान हि विधी ते स्वर्गादर्थम् , स्वर्गाश्वे पले सुखार्थम् मुखं चेतावदेव तावद् ह यत्कामासेक्नमिति । भणन्ति च-"जप नस्थि तत्थ सीमंतिणीओ मण रपियशुषणाओ। तारे सिद्धांतय ! बन्धणं खु मोखो न सो मोखो' ।। तथा