________________
८ अध्यय
पासक शाः
नम् ।
९६॥
॥९६॥
REGARCANCREACORGARAGAUR
से महासयए भगवं गोयम एज्जमाणं पासइ, पासित्ता हटु० जाव हियए भगवं गोयमं बन्दइ नमसइ । तए णं है से भगवं गोयमे महासययं समणोवासयं एवं वयासी-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे एवमाइPI क्खइ भासइ पण वेइ परूवेइ-नो खलु कप्पइ देवाणुप्पिया समणोवासगस्स अपच्छिम० जाव वागरित्तए,
तुमे णं देवाणुप्पिया ! रेबई गाहावइणी सन्तेहिं जाव वागरिआ, तं गं तुमं देवाणुप्पिया ! एयरस ठाणस्स आलोएहि जाव पडिवज्जाहि' । तए णं से महासयए समणोवासए भगवओ गोयमस्स 'तह'त्ति एयमढें विणएणं पडिसुणेइ, पडिसुणेत्ता तस्स ठाणस्स आलोएइ, जाव अहारिहं च पायच्छित्तं पडिवज्जइ। तए णं से भगवं || गोयमे महासयगस्स समणोवासयस अन्तियाओ पडिणिक्खमइ, पडिनिक्खमित्ता रायगिहं नगरं मझमझेणं
निग्गच्छइ, निग्गच्छित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं | Pil दइ नमसइ, वंदित्ता नमंसित्ता संजमेण तवसा अप्पाणं भावेमाणे विहरइ । तए णं समणे भगवं महावीरे | अन्नया कयाइ रायगिहाओ नयराभो पडिणिक्खमइ, पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ ॥
९. तए ण से महासयए समणोवासए बहुहिं सोल० जाव भावेत्ता वीसं वासाई समणोवासयपरियायं | अप्रियैः-अप्रीतिकारकैः अमनोज्ञैः-मनसा न ज्ञायन्ते-नाभिलप्यन्ते वक्तुमपि पानि तैः, अमन प्रापैः-न मनस आप्यन्ते-प्राप्यन्ते चिन्तयाऽपि यानि तैः, वचने चिन्तने च येषां मनो नोत्सहत इत्यर्थः, व्याकरणैः-वचनविशेषैः ।।
UROCCARCHECK