SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ उपासक दशा: १९०॥ ल्लाकलिल च णं कप्पइ मे वेदोणियाए कंसपाईए हिरण्गभरियाए संबवह रित्तए । तए णं से महासयए समणो १८ अध्ययवासए जाए अभिगयजीवाजीवे जाव विहरइ, तए णं समणे भगवं महावीरे बहिया जण वयविहारं विहरइ ।। लनम् । ३. तए णं तीसे रेवईए गाहावइणीए अन्नया कयाइ पुव्यरत्तावरत्तकालसमयंसि कुइम्ब० जाव इमेयारूवे अज्झथिए ४-'एवं खलु अहं इमासिं दुबालसह सवत्तीणं विधाएणं नो संचाएमि महासयएणं समणोवास ॥९॥ एणं सद्धिं उरालाई माणुस्सयाइं भोयभोगाई मुखमाणी रिहरित्तए, तं सेयं खलु ममं एयाओ दुवाल पवि स वत्तियाओ अग्गिप्पओगेणं वा सत्यप्पओगेणं वा विसप्पओगेणं वा जीवियाओ ववरोवित्ता, एयासि एगमेगं हिरण्णकोडि एगमेगं वयं सयमेव उसम्पजित्ता णं महासयएणं समणोवासएणं सद्धिं उरलाई जाव विहरित्तए' एवं सम्पेहेइ । संपेहिता तासिं दुवालसण्इं सबतीणं अन्तराणि य छिद्दाणि य विवराणि य पडिजागरमाणी विहरइ। तए णं सा रेवई गाहावहणी अन्नया कयाइ तासिं दुबालसहं सवत्तीणं अन्तरं जाणित्ता छ स. वत्तीओ सत्थप्पओगेणं उद्दवेइ, उहवेत्ता छ सवत्तीओ विसप्पओगेणं उदवेइ, उद्दवेत्ता तासि दुवालसण्हं रावत्तीणं कोलघरियं एगमेगं हिरण्णकोडि एगमेगं वयं सयमेव पडिवज्जइ, पडिवजित्ता महासयएणं समणोवासएणं सद्धिं उरालाई भोगभोगाई घुञ्जमाणी विदरइ । तए णं सा रेवई गाहारइणी मंपलोलुया मंसेसु ३ 'अन्तराणि यानि अवसरान , “छिद्राणि' विरलपरिवारत्वानि, 'विरहान् ' एकान्तानिति । 'मसलोलेत्यादि । मांसलोला-मांसलम्पटा, एतदेव विशिष्यते-मांसमन्छिता-तदोपानविज्ञ पेन मूढे यथः, मांसग्रथिता-गामानुरागतन्तुभिः राममिता मांसगृद्धा-तभोगेऽप्य जातकांद
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy