________________
उपासक
दशाः
८ अध्यय
नम् ।
॥८९॥
॥८९॥
अट्ठम अज्झयणं । १. अट्ठमस्स उखेवओ। एवं खलु जम्बु ! तेगं कालेणं तेणं समपणं रायगिहे नयरे । गुणसिले चेइए। सेणिए राया। तत्थ णं रायगिहे महासयर नाम गाहााई परिवसइ, अड़े जहा भागन्दो । नवरं अट्ठ हिरण्णकोडोओ सकंसाओ निहाणपउत्ताओ, अट्ट हिरण्णकोडीओ सकंसाओ बुड्डिपउत्ताओ, अट्ट हिरण्णकोडीओ सकंसाओ पवित्थरपउत्ताओ, अढ क्या दसगोसाहस्सिएगं वएणं । तस्स णं महापयगस्स रेवई पामोक्खाओ तेरस भारियाओ होत्था, अहीण. जाव सुरूवाओ। तस्स णं महासयगस्स रेवईए भारियार कोलघरियाओ अट्ठ हिरणकोडीओ, अट्ठ यया दसगोमहस्तिपणं वएणं होत्था । अवसेसाणं दुवालसहं भारियाणं कोलघरिया पगगेगा हिरण्णकोडी, एगमेंगे य १९ दसमोसाहस्सिएणं वएणं होत्था ।
२. तेणं कालेणं तेणं समरणं साभी समोसढे। परिसा निन्गया। जहा आणन्दो तहा निग्गच्छइ, तहेव ४ा सावयधम्म पडिजाइ। नवरं भर हिरण कोडीओ सकंसाओ उचारेइ, अट्ट क्या, रेवईपामोक्खाहिं तेरसहिं
भारिया हि अबसेसं मेहणवि िपचरखाइ, सेसं सव्वं तहेव । इमं च णं एयावं अभिग्गहं अभिगिहइ-क
RRRRRRR-
१ अष्टममपि सुगमम्, तथापि किमपि तत्र लिख्यते-'सकंसाओत्ति सह कांस्येन-द्रव्यमानविशेपेण यास्ताः सकांस्थाः । 'कोलघरियाओ' त्ति कुलगृहात्-पितृगृहावागताः कौलगृहिकाः ।।