________________
उपासक दशाः
॥८८||
६ णोवासयं एवं क्यासी-'हं भो सदालपुत्ता ! समणोवासया ! अपत्थियपत्थया जाव न भवसि तओ ते जा इमाद ७ अध्यय
अग्गिमित्ना भारिया धम्मसहाइया धम्मविइज्जिया धम्माणुरागरचा सममुहदुक्खसहाइया तं ते साओ नम् । गिहाओ नीणेमि, नीणेत्ता तव अग्गओ घाएमि, घाएत्ता नव मंससोल्लर करेमि, करेत्ता आदाणभरियसि कहाडयंसि अहहेमि, अदहेत्ता तव गायं मंसेण य सोणिएण य आयश्चामि, जहा णं तुमं अट्टदुहट्ट. जाव ववरो
॥८ ॥ विज सि । तए णं से सदालपुत्ते समणोवासए तेणं देवेगं एवं वुत्ते समाणे अभीए जाब विहरइ । तए णं से देवे सदालपुत्त समणोवासयं दोच्चंपि तच्चपि एवं बयासी-हं भो सद्दालपुत्ता ! समणोवासया ! तं चैव भगइ । तए णं तस्स सद्दालपुत्तस्स समणोवासयस तेणं देवेणं दोच्चंपि तच्चपि एवं वुत्तस्स समाणस्स अयं अज्झथिए ४ समुप्पन्ने । एवं जहा चुलणीपिया तहेव चिन्तेइ-'जेणं मम जेहें पुत्तं, जेणं मप्र मज्झिमयं पुतं, जेणं ममं कणीयसं पुत्तं जाव आयश्चइ, जाऽवि य णं ममं इमा अग्गिमित्ता भारिया समसुदुक्खसहाइया तंपि य इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए, तं सेयं खलु ममं एयं पुरिसं गिण्हित्तए' तिकटु उद्धाइए जहा चुलणीपिया तहेव सव्वं भाणियत्वं, नवरं अग्गिमित्ता भारिया कोलाहलं मुणित्ता भणइ, सेसं जहा चुलणिपियावत्तव्यया, नवरं अरुणभूए विमाणे उववन्ने, जाव महाविदेहे वासे सिज्झिहिइ । निक्खेवओ।
सत्तमस्स अगस्स उवासगदसाणं सत्तमं अज्झयणं समत्तं ।