SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ उपासक दशा: (७ अध्यय नम् । ॥८७॥ ॥८७॥ SOCIECCESCORECASSECRECA लिपुत्ते सदालपुत्तस्स समणोवासयस्स एयमढे पडिमुणेइ, पडिसुणेत्ता कुम्भारावणेसु पाडिहारियं पीढ जाव ओगिण्हिता णं विहरइ । तए णं से गोसाले मलिपुत्ते सद्दालपुत्तं समणोवासयं जाहे नो संचाइए बहहिं आघवणाहि य पण्णवणाहि य सण्णवणाहि य विष्णवणाहि य निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए या विपरिणामित्तए वा ताहे सन्ते तन्ते परितन्ते पोलासपुराओ नगराओ पडिणिक्खमइ, पडिनिक्खमित्ता बहिया जणवयविहारं विहरह। १६. तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं सील० जाव भावमाणस्स चोइस संबच्छरा बहकता. पण्णरसमस संवरच्छरस्स अन्तरा वट्टमाणस्स पुब्बरतावरत्तकाले जाव पोसहसालार समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णति उवसम्पज्जित्ता णं विहरइ । तए णं तस्स सदालपुत्तस्स समणोवासयस्स पुव्यरत्तावरत्तकाले एगे देवे अन्तियं पाउभवित्था । तए णं से देवे एगं महं नीलुप्पल. जाव असिं गहाय सदाल पुत्तं समणोवासयं एयं क्यासी-जहा चुलणीपियस्स तहेव देवो उपसग्गं करेइ, नवरं एक्कक्के पुते नब मंससोल्लए करेइ, जाव कणीयसं . घाएइ, घाइत्ता जाव आयश्चइ । तर णं से सदालपुत्त समणोवासए अभीए जाब विहरइ । तए णं से देवे सद्दालपुत्तं समणोवासयं अभीयं जाव पासित्ता चउत्थंपि सदालपुत्तं सम१५ 'आघवणाहि यत्ति आख्यानैः, प्रझापनाभिः-भेदतो वस्तुप्ररूपणाभिः, 'सज्ञापनाभिः सञ्ज्ञानजननैः, 'विज्ञापनाभिः अनुकूलभणितः॥ इति उपासकदशानां सप्तमाध्ययनविवरणं समाप्तम् ।।
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy